________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ९२९ (A)
ग्लानकृत्यं न किमपि करोति तदा तस्मिन्नकुर्वति चत्वारो गुरुका भवन्ति, येऽपि चानागाढाऽऽगाढपरितापनादयो दोषास्तन्निमित्तमपि चतुर्लघ्वादि चरमपर्यन्तं तस्य प्रायश्चित्तमापद्यते । द्वितीये भङ्गे आचार्यस्य ग्लानः, न तेषामित्येवंरूपे तैरपि ग्लानस्य गवेषणाय साधुप्रेषणादि कर्तव्यम् । यदि पुनर्न कुर्वन्ति तदा तेषामप्यप्रेषणे, उपलक्षणमेतद्, अकरणे च एवमुक्तप्रकारेण प्रायश्चित्तमवसातव्यम्। तथाहि-यदि ते गवेषणाय साधुसंघाट न प्रेषयन्ति तदा मासलघु। अथ कृतेऽपि प्रेषणे आचार्येण वा ज्ञापिते यदि ग्लानकृत्यं न कुर्वन्ति तदा चत्वारो गुरुकाः प्रायश्चित्तम् ॥ २०७८ ।।
अहवा दोण्ह वि होज्जा, संथरमाणेहिं तह गवसणया । तं चेव य पच्छित्तं, असंथरंता भवे शुद्धा ॥ २०७९॥
अथवा द्वयानामपि आचार्यस्य तेषां च प्रत्येकं ग्लानो भवेत् ततोऽपि यदि संस्तरन्ति ततः संस्तरद्भिः परस्परं ग्लानस्य गवेषणा कर्तव्या। अथ न कुर्वन्ति तदा तदेव प्रायश्चित्तं यदनन्तरमुक्तम् । तथाहि- परस्परमप्रेषणे मासलघु, ग्लानकृत्याकरणे चतुर्गुरुकम् । अथ
गाथा २०७६-२०८० विपरिणते आभाव्यम्
९२९ (A)
For Private and Personal Use Only