________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९२८ (B)|
४४४
तदेवं तत्रान्यत्र विपरिणते' इति [गा. २०७५] भावितम्। इदानीं 'गेलण्णे होइ चउभंगो' [गा. २०७५] इति भावयति
गेलण्णे चउभंगो, तेसिं१ अहवावि होज आयरिए२ ।। दोण्हं पी होज्जाही३, अहव ण होजाहि दोण्हं पि ४॥ २०७७ ॥
ग्लान्ये ग्लानत्वे चतुर्भङ्गी भवति। तद्यथा- तेषां विपरिणतानां ग्लानो नाचार्यस्य |* इति प्रथमो भङ्गः १। अथवा आचार्ये आचार्यस्य भवति ग्लानो न तेषामिति द्वितीयः २। दोण्हपि होज्जाही इति द्वयानां विपरिणतानामाचार्यस्य च भवति ग्लान इति तृतीयः ३। अथवा द्वयानामपि न भवति ग्लान इति चतुर्थः ४॥२०७७॥ अत्र प्रायश्चित्तविधिमाह
आयरिए अपेसंते, लहुओ अकरते चउ गुरू होति। परितावणादि दोसा, तेसि अप्पेसणे एवं ॥ २०७८ ॥
प्रथमभते तेषां ग्लानो नाचार्यस्येत्येवंरूपे यद्याचार्यो गवेषणाय न कमपि साधुसंघाटं प्रेषयति तदा तस्मिन्नप्रेषयति प्रायश्चित्तं लघुको मासः। अथ प्रेषणे कृते तैर्वा कथिते यदि
गाथा २०७६-२०८० विपरिणते आभाव्यम्
९२८ (B)
१. अहव ण [गा. २०७७] पु. प्रे. ॥
For Private and Personal Use Only