SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९२८ (A) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ विपरिणताः, तेषां गतागतेषु आचार्यस्तेषां समीपं गतस्ते वाऽऽचार्यस्य समीपमागता इत्येवंरूपेषु यावन्तं कालमधिकृतः] तस्मिन् अपूर्णे पूर्णे वा यदि द्वितीयमपि वारमवग्रहमनुज्ञापयन्ति ततो यद्विपरिणतैर्लब्धं तदाचार्यों न लभते, किन्तु यदा तेषां तथारूपं चित्तमजायत यथा द्वितीयमपि वारमवग्रहमनुज्ञापयामस्ततः प्रभृति यद लब्धं तदाचार्यस्याऽऽभवति एष गाथार्थः ॥ २०७५॥ साम्प्रतमन्यत्र तत्र वा विपरिणते यत् आभाव्यं तदुपदर्शयतिअवरो परस्स निस्सं, जइ खलु सुहदुक्खिया करेज्जाहि ।। ओहब्भंतर सेहं, लभंति गुरु पुण्णे न लभइ य ॥ २०७६ ॥ यदि चरिकाप्रविष्टा यदि वा चरिकातो निवृत्ता विपरिणामे किमस्माकमाचार्येण? वयमेव परस्परं सुखदुःखनिश्रां कुर्म इत्येवंरूपे जाते अपरः परस्य परस्परं सुखदुःखिताः खलु निश्रां कुर्युः । तदा यावान्[कालो]ऽवधिकृतस्तस्याभ्यन्तरे तस्मिन्नपूर्णे पूर्णे वा यत् शैक्षं, शैक्षग्रहणमुपलक्षणं, शैक्षप्रभृतिकं सचित्तादि ते उत्पादयन्ति तत्तेषामेव भवति, गुरुराचार्यः पुनर्न लभते। चशब्दसूचितमर्थम् “हटेण" [गा.२०८०] इत्यादिना व्याख्यास्यति ॥ २०७६ ॥ गाथा ४२०७६-२०८० विपरिणते आभाव्यम् ९२८ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy