SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९२७ (B) प्रभवन्ति। निजका वा अभिनवप्रव्रजितं साधुमुत्प्रव्राजयेयुः । प्रद्विष्टो वा तत्र कश्चिदुपस्थितः। उट्ठाणत्ति उद्वसितो वा स कदाचित् देशो भवेत्। फेडणत्ति तत्र या वसतिः प्रागासीत् सा केनचिदपनीता स्यात्। हरितपर्णी इति तत्र दुर्भिक्षप्रायम्, अत: शाकादि हरितं बाहुल्येन भक्ष्यते, तच्च साधूनामकारकम्। अथवा हरितपर्णी इति नाम तत्र देशे केषुचित् गृहेषु राज्ञो दण्डं दत्त्वा देवतायै बल्यर्थं [आगन्तुक:] पुरुषो मार्यते । स च प्रव्रजितादिर्भिक्षाप्रविष्टः सन् तत्र गृहस्योपरि आर्द्रा वृक्षशाखा चिह्न क्रियते, तत्र गृहीतसङ्केतो दूरत एव परिहरति, अगृहीतसङ्केतो विनश्यतीति ॥२०७४ ॥ सम्प्रति चरिकाप्रविष्टादिसूत्राणां चतुर्णामपि सामान्यतो नियुक्तिमाहअण्णत्थ तत्थ विपरिणते य गेलण्णे तत्थ होइ चउभंगो । फिडिया गयागतेसु य, अपुण्ण पुण्णेसु वा दोच्चं ॥ २०७५॥ अन्यत्र चरिकाप्रवेशे तत्र चरिकातो निवृत्तौ विपरिणते विपरिणामे जाते यद् आभवति यच्च नाऽऽभवति तेषां तद्वक्तव्यमिति शेषः । तथा ग्लान्ये ग्लानत्वे सति भवति चतुर्भङ्गी। तस्यां च चतुर्भङ्ग्यामगवेषणादौ यद् आभवति प्रायश्चित्तं तद्वाच्यमित्युपस्कारः। [तथा स्फटिता | गाथा २०७१-२०७५ चरिकायां विधिः ९२७ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy