________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
९२७ (A)
नाऊण य निग्गमणं, पडिलेहण सुलभदुल्लभं भिक्खं । जे य गुणा आपुच्छा, जे वि य दोसा अणापुच्छा ॥ २०७३ ॥ तेषां साधूनां निर्गमनं ज्ञात्वाऽऽचार्येण साधुभिस्तस्य क्षेत्रस्य प्रतिलेखनं कारयितव्यम्, | येन सुलभं दुर्लभं वा भैक्षं ज्ञायते। किं च ये गुणा द्वितीयवारमापृच्छायां भवन्ति ते प्रतिलेखनेऽपि द्रष्टव्याः। येऽपि च दोषा द्वितीयवारमनापृच्छायां ते दोषा अप्रत्युपेक्षणेऽपि । २०७३ ॥
के ते? इत्याहपच्चंत-सावयाई, तेणा दुभिक्ख तावसीतो य । नियग पंदुट्ठाणं, फेडणा च हरियपण्णी य ॥ २०७४ ॥
प्रत्यन्ता: प्रत्यन्तसीमावर्तिनो म्लेच्छा लोकानामुपप्लवोत्पादनायोत्थिता वर्तन्ते। श्वापदानि || चरिकायां वा दुष्टानि व्याघ्रादीन्यपान्तराले सन्ति । स्तेना वा शरीरापहारिण उपध्यपहारिणो वा समन्तत उत्थिताः दुर्भिक्षं वा तत्र जातम्। तापस्यो वा प्रचुरमोहास्तत्र भूयस्यो ब्रह्मचर्योपद्रवाय ९२७ (A) १. पदुद्रुद्धाणं - मु. लाडनू. । पदुद्रुद्धाणे - लाडनूपाठा० ॥
गाथा ४२०७१-२०७५
विधि:
For Private and Personal Use Only