________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ९२४ (B)
यावत्सहायान्न लभे तावदिहाऽऽवसामीति, सहायलाभमर्यादाकमावसनं यावदवश्यमनुष्ठेयं नित्यमित्यर्थः ।। २०६६॥
अधुना 'वेउट्टिय'मित्यस्य भावार्थं कथयतिदिवसे दिवसे वेउव्विया, उ पक्खे य वंदणादीसु । पट्ठवणमादिएसु, उववायपडिच्छणा बहुधा ॥ २०६७ ॥
दिवसे दिवसे प्रतिदिनमित्यर्थः । पक्षे पाक्षिकदिने, चशब्दाच्चातुर्मासिकदिने सांवत्सरिकदिने च वन्दनादिषु। आदिशब्दात् क्षामणकादिपरिग्रहः । तथा प्रस्थापनादिषु स्वाध्यायप्रस्थापनादिषु, अत्रादिशब्दादुद्देशसमुद्देशादिपरिग्रहः, यद् बहुधा अनेकप्रकारमुपपातप्रतीच्छनं तदनुजानीत ॥ २०६७॥ सम्प्रति 'कायसंफासं' इति व्याख्यानार्थमाहअब्भुवगए उ गुरुणा, सिरेण संफुसति तस्स कमजुयलं । कितिकम्ममादिएसु व, निंतमनिंते य जे फासा ॥ २०६८ ॥
गाथा २०६६-२०७०
चरिकाप्रविष्टस्य सामाचारी
९२४ (B)
For Private and Personal Use Only