SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९२३ (A) परं ति परिणते भावे, परब्भूतो उ सो पुणो । नवोवसंपयाए व, तत्थाऽऽलोए पडिक्कमे ॥ २०६२ ॥ 'परं चउराय पंचरायातो' इत्यत्र परमिति “व्याख्यानतो विशेषप्रतिपत्ति" स्ततोऽयमर्थःपरिणते गच्छान्मया निष्क्रमितव्यमित्येवं परिणते भावे अत एव गच्छात्पराभूतः सन् चतूरात्रात्पञ्चरात्राद्वा परत आरतो वा स्थविरान् पश्येत्। भावतश्च पुनर्गच्छावस्थायितया यदि प्रत्यावृत्तोऽजायत, ततः स पुनर्भूयो नवोपसम्पदीव तत्प्रथमतयोपसम्पदीव तत्र तेषु स्थविरेषु पार्श्वे आलोचयेत् प्रतिक्रामेच्च ॥ २०६२ ॥ जइ पुण किंचाऽऽवण्णो, तत्थ उ आलोइउं उवट्ठाति । विप्परिणयम्मि भावे, एमेव अविप्परिणयम्मि ॥ २०६३ ॥ विपरिणते भावे यदि किञ्चित् प्रायश्चित्तस्थानमापन्नः, तत्र प्रथमत: आलोचयितु- | मालोचनां दातुमाचार्याणामुपतिष्ठति, एवमेव अविपरिणतेऽपि द्रष्टव्यम् । किमुक्तं भवति? अविपरिणतेऽपि भावे यदि किञ्चिदापन्नः प्रायश्चित्तस्थानं ततस्तत्राप्यालोचयितुमालोचनां गाथा २०५९-२०६५ चरिकाप्रविष्टस्य सामाचारी ९२३ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy