________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
९२२ (A)
܀܀܀܀
*****
www.kobatirth.org
सम्प्रति भाष्यकृद्विषमपदविवरणं चिकीर्षुः प्रथमतो यच्चरिकाप्रविष्टाद्यसूत्रेऽभिहितं 'जाव चउरायपंचायातो थेरे पासेज्जा' इति तद्व्याख्यानार्थमाह
पंचाहग्गहणं पुण, बलकरणं होइ पंचहिं दिणेहिं । एगदुगतिण्णिपणगा, आसज्ज बलं विभासाए ॥ २०५९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रे ‘जाव चउराय पंचरायातो', इत्यत्र यत्पञ्चाहग्रहणं पुनर्विशेषतः कृतमाचार्येण, पुनः शब्दो विशेषे । तत् पञ्चभिर्दिनैः बलकरणं भवतीति ज्ञापनार्थम् । उक्तं च 'एगपणगद्धमासं, सट्ठी सुण मणुयगोणहत्थीणं [ कल्पभाष्ये गा. १५३०] इति । अथ पञ्चभिर्दिनैः कथमपि बलं न भवति ततो द्वितीयमपि पञ्चाहं यावत् । तथा चाह - एकद्वित्रिपञ्चकादिदिवसानां बलमाश्रित्य विभाषया विकल्पेन एकं वा द्वौ वा त्रीन्वा यावदित्येवंरूपेण सूत्रे चैकपञ्चरात्रग्रहणमुपलक्षणं व्याख्यानतो विशेषप्रतिपत्तिरिति अतो न भाष्य - सूत्रयोर्विरोधः ॥ २०५९ ॥ सम्प्रति 'सच्चेव आलोयणा' इत्यादि पदव्याख्यानार्थमाहउवसंपजमाणेण, जा दत्ताऽऽलोयणा पुरा । अवसन्नेहिं आगम्म, पडिक्कंतो उ भावतो ॥ २०६० ॥
For Private and Personal Use Only
गाथा
२०५९ २०६५ चरिका
प्रविष्टस्य
* सामाचारी ९२२ (A)
܀܀܀