________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देश :
९२१ (A)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छेदस्य परिहारस्य वा उपतिष्ठेत् । किमुक्तं भवति ? विपरिणते अविपरिणते वा भावे यत् किञ्चिदापन्नः प्रायश्चित्तस्थानं तस्मिन् आलोचिते य आचार्येण च्छेदः परिहारो वा विनिर्दिष्टस्तं सम्यक् श्रद्धाय तस्य करणार्थमभ्युत्तिष्ठेत् भिक्षुरुपपातस्य आज्ञाया अर्थाय पाठान्तरम् - भिक्षुभावस्य भिक्षुत्वस्यार्थाय मे यथावस्थितं भिक्षुत्वं भूयादित्येवमर्थः द्वितीयमपि वारमवग्रहोऽनुज्ञातव्यः स्यात् । कथम् ? इत्याह- अनुजानीत भदन्त परमकल्याणयोगिन् ! मितमवग्रहं गमनादीनाम् उपलक्षणमेतत् मितं गमनं मितमवस्थानं मितं स्थान- निषीदनत्वग्वर्तनादि अनुजानीत यथालन्दं यथाकालं ध्रुवं यदवश्यं कर्तव्यनियतं यावन्नावधावामि तावदवश्यमहापनीयम् । नित्यं यावत्सहायान् न लभे तावदावसनं यावदवश्यमनुष्ठेयम् । तथा व्यावृत्तम्। किमुक्तं भवति ? व्यावृत्त्य व्यावृत्त्य यद्बहुधा उपपातप्रतीच्छनं तद् अनुजानीत ततो गुरुणा अभ्युपगते कायस्य क्रमयुगलक्षणस्य शिरसा संस्पर्शं करोति । अथवा कृतिकर्मादिष्वागमने निर्गमने च यः कायसंस्पर्शस्तमप्यनुजानीत ।
एवं च नियट्टेवि दो गमा इति, एवममुना प्रकारेण यथा चरिकाप्रविष्टे द्वौ गमावुक्तौ द्वे सूत्रे अभिहिते, तथा चरिकानिवृत्तेपि द्वौ गमौ वक्तव्यौ । तौ चैवम् -
For Private and Personal Use Only
܀܀܀
सूत्र
२०-२३ चरिकायां सामाचारी
९२१ (A)