________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
܀܀܀܀܀܀
Acharya Shri Kailassagarsuri Gyanmandir
अवग्रहस्य सैव पूर्वा अनुज्ञापना तिष्ठति । एतच्चान्तर्दीपकम्, अतो यथालन्दमप्यालोचना प्रतिक्रमणं च द्रष्टव्यम् ॥
श्री व्यवहार- *
सूत्रम्
सूत्रम् - चरियापविट्ठे भिक्खू परं चउरायपंचरायाओ थेरे पासेज्जा पुणो आलोचतुर्थ एज्जा, पुणो पडिक्कमेज्जा, पुणो छेयपरिहारस्स उवट्ठाएजा । भिक्खुभावस्स ( उववायस्स ) * अट्ठाए दोच्चंपि ओग्गहे अणुन्नवेयव्वे सिया । कप्पति से एवं वदित्तए -अणुजा भंते! मिओग्गहं अहालंदं धुवं निंतियं निच्छइयं वेउट्टियं तओ पच्छा कायसंफासं ॥२१॥
उद्देशकः
९२० (B)
"चरियापविट्ठे भिक्खू परं चउरायपंचरायातो थेरे पासेज्जा पुणो आलोएज्जा" इत्यादि । चरिकाप्रविष्टो भिक्षुः परं चतूरात्रात्पञ्चरात्राद्वा, अत्रापि 'व्याख्यानतो विशेषप्रतिपत्तिः ' तत इदं द्रष्टव्यं - यदि तस्य भावो विपरिणतो यथा— कोऽत्र स्थास्यति ? इति ततश्चतूरात्रात् पञ्चरात्राद्वा आरतः परतो वा स्थविरान्पश्येत्, पुनरपि च तस्य भावो जात:, यथातिष्ठाम्यत्र, न चैवोपसम्पदा, तदा प्रथमोपसम्पदीव पुनरालोचयेत् पुनः प्रतिक्रामेत्, पुनः १. इदं तु ध्येयं - टीकायां 'नित्यम्' इति पाठः दृश्यते । २३ तम सूत्रे 'निययं' इति पाठः वर्तते ॥ २. निच्छ्इयंश्युब्रींगसंस्करणे आगमप्रकाशने च नास्ति । प्रतिलिपिमध्ये 'निच्छइयं' स्थाने 'सासयं' इति पाठः । एवमग्रेऽपि । अत्र२०६६ तमा गाथा सटीका द्रष्टव्या ॥
For Private and Personal Use Only
सूत्र २०-२३
चरिकायां
सामाचारी
९२० (B)