________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
९१८ (B
܀܀܀܀܀
***
www.kobatirth.org
रालिकस्य रत्नाधिकस्य गणो अवमस्य गीतार्थस्य निश्रया विहरति । अहमपि तन्निश्रया विहरामि। अपि च तस्मिन् गणे यो येन गुणेन तपः प्रभृतिना महितस्तस्याज्ञादि आज्ञां समीपभवनं वचननिर्देशं च न हापयामि, सम्यक्करोमीति भावः ॥२०५६ ॥
सूत्रम् - बहवे साहम्मिया इच्छेज्जा एगयओ अभिनिचारियं चारए, कप्पड़, णो हं थेरे अणापुच्छित्ता एगयतो अभिनिचारियं चारए, जाव [ परिहारे वा ] ॥ १९ ॥
44
'बहवे साहम्मिया इच्छेज्जा" इत्यादि । अथास्य सूत्रस्य सम्बन्धमाह -
Acharya Shri Kailassagarsuri Gyanmandir
इति खलु आणा बलिया, आणासारो य गच्छवासो उ । मोत्तुं आणापाणुं, सा कज्जा सव्वहिं जोगे ॥ २०५७ ॥
अनन्तरसूत्रे इदमुक्तम्— 'आणा - उववाय- वयणनिद्देसे चिट्ठिस्सामि इति तत इति एवमुक्तेन प्रकारेण खल्वाज्ञा गुरूणां बलिका बलवती, आज्ञासारश्च गुर्वाज्ञाकरणप्रतिपत्तिसारश्च गच्छवास इत्यावेदितम्। तत आनप्राणौ प्राणापानौ मुक्त्वा सा गुर्वाज्ञा सर्वत्र योगे व्यापारे कर्तव्येति । एतदर्थप्रतिप्रादनार्थं चाधिकृतं सूत्रमिति सूत्रसम्बन्धः ॥२०५७ ॥
For Private and Personal Use Only
Eng
सूत्र १९ गाथा
| २०५५-२०५८ अभिनिचारिका
९१८ (B)