SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री .. . व्यवहारसूत्रम् चतुर्थ उद्देशकः ९१७ (A) अहवा अत्तीभूतो, सचित्तादीहिं होइ दव्वम्मि । भावे कोहादीहिं, अभिभूतो होति अट्टो उ ॥ २०५१ ॥ अथवा सचित्तादिभिर्द्रव्यैरसंप्राप्तैः प्राप्तवियुक्तैर्वा य आर्त्तः स द्रव्यातः, द्रव्यैरार्लो द्रव्यात इति व्युत्पत्तेः। क्रोधादिभिरभिभूतो नोआगमतो भावार्त्तः ॥ २०५१ ॥ तदेवमातशब्दार्थ उक्तः। सम्प्रति परिजीर्णशब्दार्थमाहपरिजुण्णो उ दरिद्दो, दव्वे धण-रयणसारपरिहीणो । भावे नाणादीहिं, परिजुण्णो एस लोगो उ ॥ २०५२ ॥ परिजीर्णोऽपि चतुर्विधः। तद्यथा-नामपरिजीर्णः, द्रव्यपरिजीर्णः, स्थापनापरिजीर्णो, भावपरिजीर्णश्च। तत्र नामस्थापने प्रतीते। द्रव्ये द्रव्यतः परिजीर्णो नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो धन-रत्नसारपरिहीणो दरिद्रः । भावे भावतः परिजीर्णो ज्ञानादिभिः परिहीण एष समस्तोऽपि लोकः ॥२०५२ ॥ गाथा २०४८-२०५४ सूत्राऽर्थाऽध्ययनादिः | ९१७ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy