________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
..
व्यवहारसूत्रम् |
चतुर्थ
उद्देशकः
९१६ (B)
अधीयानः पृच्छति अर्थोऽपि ननु सूत्रस्यास्ति ? । इतरः प्राह-आममेवं, न केवलमस्य सूत्रस्यार्थोऽस्ति, किन्तु सर्वस्यापि नमस्कारादिकस्य सूत्रस्यास्ति । एवमुक्तेऽध्येता पृच्छति कीदृशः पुनरस्य सूत्रस्यार्थ? इति । इतरो ब्रूते-शृणु, प्रथमतो यथावस्थितं सूत्रं ततः पठति “अट्टे लोए परिजुण्णे" इति ॥ २०४९ ।।
एवं पठित्वा अस्य व्याख्यानमाहअट्टे चउव्विहे खलु, दव्वे नदिमादि जत्थ तण-कट्ठा । आवत्तंते पडिया, अहव सुवन्नादि आवट्टे ॥२०५०॥
आर्त्तः खलु चतुर्विधः, तद्यथा नामार्त्तः स्थापना” द्रव्यातॊ भावार्त्तश्च। तत्र नामस्थापने | सुप्रतीते । द्रव्यार्तोऽपि नोआगमतो ज्ञशरीर-भव्यशरीर व्यतिरिक्तो यत्र नद्यादेः प्रदेशे | तृणकाष्ठानि पतितानि आवर्तन्ते यत्र वा सुवर्णाद्यावर्तते स द्रष्टव्यः, आ सर्वतः परिभ्रमणेन ऋतानिगतानि यत्र यो वा स आर्त इति व्युत्पत्तेः ॥ २०५० ॥
गाथा २०४८-२०५२
सूत्राऽर्था
ऽध्ययनादिः
९१६ (B)
For Private and Personal Use Only