________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
चतुर्थ *
उद्देश :
९१६ (A)
****
www.kobatirth.org
सर्वानपि गीतार्थान् सूत्रार्थनिमित्तमितस्ततो विप्रसृतानाचार्यस्य समीपमानयति । समानीय च तेषां सूत्रार्थान् पूरयति । अन्यदा ततो गच्छात्कोऽपि साधुरन्यत्र गणान्तरे केनापि कार्येण
गतः ॥२०४७ ॥
तत्थवि य अण्णसाहुं, अट्ठेत्ति अहिज्जमाण सोऊणं ।
बिंती मा पढ एवं, किं ति य अत्थो न हो एवं ॥ २०४८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तत्रापि च गणान्तरेऽन्यं साधुमाचाराङ्गे "अट्टे लोए परिजुण्णे" इति सूत्रे अट्ठे इति अधीयानं पठन्तं श्रुत्वा ब्रूते - मा पठ एवम् । स प्राह- किमिति ? इतरो ब्रूते - अर्थो न भवति न संवदत्येवं यथा त्वं पठसि, तस्मात् अट्टे इति द्विटकारको निर्देशोऽध्येतव्यः
॥२०४८ ॥
अत्थो वि अत्थि एवं, आमं नमोक्कारमादि सव्वस्स । केरिस पुण अत्थो ती, बेति सुण सुत्तमट्टत्ति ॥ २०४९ ॥
१. 'वति विसंव' वा. मो. पु. मु. ॥
For Private and Personal Use Only
गाथा
२०४८-२०५४
सूत्राऽर्थाऽध्ययनादिः
९१६ (A)