SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९१५ (A) सूत्रम्- भिक्ख य गणाओ अवकम्म अन्नं गणं उवसंपज्जित्ता णं विहरेज्जा. तं च केइ साहम्मिए पासित्ता वएज्जा, कं अज्जो! उवसंपजित्ता णं विहरसि ? जे तत्थ सव्वराइणीए तं वएजा । अह भंते ! कस्स कप्पाए ? जे तत्थ सव्वबहुसुए तं वएजा। जं वा से भगवं वक्खति, तस्स आणा-उववाय-वयणनिद्देसे चिट्ठिस्सामि ॥ १८ ॥ "भिक्खू य गणातो अवक्कम्मे''त्यादि, अस्य सूत्रस्य सम्बन्धमाहकीस गणो मे गुरुणो, हितो त्ति इय भिक्खु अन्नहि गच्छे । गणहरणेण कलुसितो, स एव भिक्खू वए अण्णं ॥ २०४६ ॥ सूत्र १८ गाथा पूर्वसूत्रे गणापहरणमुक्तं ततः कीस किमिति गण: मे मम गुरोर्तृत इति विचिन्त्य | २०४३-२०४७ इति अस्मादेव गुर्वपमानलक्षणात्कारणाद् भिक्षुः अन्यत्र गणान्तरे गच्छेत्। यदि वा यस्य गीतार्थगणोऽपहतः स एव गणहरणेन कलुषितः सन् अन्यं गणं व्रजेत्। ततोऽन्यगणोपसम्पत् प्रतिपादनार्थमधिकृतं सूत्रमिति सूत्रसम्बन्धः ॥२०४६ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या ९१५ (A) भिक्षुर्गणादपक्रम्य विशिष्टसूत्रार्थनिमित्तमन्यगणमुपसम्पद्य विहरेत् । तं चोभ्रामक निश्रया विहरणम् For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy