________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देशकः
९१५ (A)
सूत्रम्- भिक्ख य गणाओ अवकम्म अन्नं गणं उवसंपज्जित्ता णं विहरेज्जा. तं च केइ साहम्मिए पासित्ता वएज्जा, कं अज्जो! उवसंपजित्ता णं विहरसि ? जे तत्थ सव्वराइणीए तं वएजा । अह भंते ! कस्स कप्पाए ? जे तत्थ सव्वबहुसुए तं वएजा। जं वा से भगवं वक्खति, तस्स आणा-उववाय-वयणनिद्देसे चिट्ठिस्सामि ॥ १८ ॥
"भिक्खू य गणातो अवक्कम्मे''त्यादि, अस्य सूत्रस्य सम्बन्धमाहकीस गणो मे गुरुणो, हितो त्ति इय भिक्खु अन्नहि गच्छे । गणहरणेण कलुसितो, स एव भिक्खू वए अण्णं ॥ २०४६ ॥
सूत्र १८
गाथा पूर्वसूत्रे गणापहरणमुक्तं ततः कीस किमिति गण: मे मम गुरोर्तृत इति विचिन्त्य | २०४३-२०४७ इति अस्मादेव गुर्वपमानलक्षणात्कारणाद् भिक्षुः अन्यत्र गणान्तरे गच्छेत्। यदि वा यस्य
गीतार्थगणोऽपहतः स एव गणहरणेन कलुषितः सन् अन्यं गणं व्रजेत्। ततोऽन्यगणोपसम्पत् प्रतिपादनार्थमधिकृतं सूत्रमिति सूत्रसम्बन्धः ॥२०४६ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या
९१५ (A) भिक्षुर्गणादपक्रम्य विशिष्टसूत्रार्थनिमित्तमन्यगणमुपसम्पद्य विहरेत् । तं चोभ्रामक
निश्रया विहरणम्
For Private and Personal Use Only