________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
* माननीयः पित्रादिर्भावी कल्पाकस्ततो नोपस्थापयति तर्हि नास्ति से तस्यानुपस्थापयतः कश्चित् छेदः परिहारो वा, अथ नास्ति से तस्य कल्पाकस्य कश्चिन्माननीयः पित्रादिर्भावी कल्पाकस्तर्हि तस्यानुपस्थायतः छेदः परिहारो वा, प्रथमादेशत इति वाक्यशेषः । द्वितीयादेशेन पुनः छेदेन परिहारतपसा वा अदम्यमानस्य तत्प्रत्ययमनुपस्थापनाप्रत्ययं तस्य संवत्सरं यावन्न कल्पते आचार्यत्वमुद्देष्टुमनुज्ञातुं संवत्सरं यावत् गणो ह्रियते इति भावः । एष सूत्रसंक्षेपार्थः । ९१३ (A) व्यासार्थं तु भाष्यकृदभिधित्सुः प्रथमतो दशरात्रनिबन्धनमाह
सूत्रम्
चतुर्थ
उद्देशकः
www.kobatirth.org
܀܀܀܀
सरमाणे पंच दिणा, असरणमाणे वि तत्तिया चेव ।
कालोत्ति व समओत्ति वा अद्धा कप्पो त्ति एगट्टं ॥। २०४० ॥
Acharya Shri Kailassagarsuri Gyanmandir
स्मरत्यपि 'चउराय पंचरायातो' इत्यनेन पञ्चदिनान्युक्तानि, अस्मरत्यपि तावन्ति चैव पञ्च दिनानि चैवोक्तानि। इदं च स्मरणाऽस्मरणमिश्रकसूत्रम्, अतो दशरात्रकल्पादित्युक्तम् । अत्रैव यः कल्पशब्दस्तद्व्याख्यानमाह- काल इति वा समय इति वा अद्धा इति वा कल्प इति वा एकार्थम् । ततो दशरात्रकल्पादिति दशरात्रकालादिति द्रष्टव्यम् ॥२०४० ॥
For Private and Personal Use Only
सूत्र १७ गाथा |२०३९-२०४२ उपस्थापनाविलम्बे प्रायश्चित्तम्
९१३ (A)