________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार- *
सूत्रम्
चतुर्थ
उद्देशकः
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदमपवादपदं चरमपदयोर्द्वयोर्व्याक्षेपग्लानत्वलक्षणयोरवगन्तव्यम् । तथाहि—धर्मकथावादाभ्यां व्याक्षेप उक्तः, ग्लानत्वपदेन च ग्लानत्वमिति । पूर्वयोस्तु द्वयोः पदयोः तद् अपवादपदं नास्ति। एतच्च चतुर्विधं प्रायश्चित्तमस्मरणनिमित्तमुक्तम् । अस्मरणतस्तु चतूरात्रपञ्चरात्राद्यतिक्रमे यत् प्रायश्चित्तं तत् पूर्वसूत्रे इवात्रापि निरवशेषं द्रष्टव्यम् ॥२०३९ ॥
*
सूत्रम् - आयरिय उवज्झाए सरमाणे वा असरमाणे वा परं दसरायकप्पातो ९१२ (B) कप्पागं भिक्खुं नो उवट्ठावेति, कप्पाए अत्थि याई से केइ माणणिजे कप्पाए, नत्थि
याई से केइ छेदे वा परिहारे वा, नत्थि याइं से केइ माणणिज्जे कप्पाए, संवच्छरं तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा ॥१७॥
" आयरियउवज्झाए" इत्यादि सूत्रम्, आचार्य उपाध्यायो वा स्मरन् अस्मरन् वा यदा स्मरति तदा न साधकं नक्षत्रादिकं, यदा तु साधकं नक्षत्रादिकं तदा बहु व्याक्षेपतो न स्मरति, तत उक्तं स्मरन्वा अस्मरन्वा परं दशरात्रकल्पात् दशरात्रात्कालात्कल्पाकं भिक्षु नोपस्थायति, तत्र यदि तस्मिन् कल्पाके सति अस्ति से तस्य कल्पाकस्य कश्चिद्
For Private and Personal Use Only
सूत्र १७
गाथा
२०३९ २०४२ उपस्थापनाविलम्बे प्रायश्चित्तम्
९१२ (B)