SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९१२ (A)| सीवन-तूर्णन-स्वाध्याय ध्यान-पात्रलेपादिदानकायैः, गाथायां सप्तमी तृतीयार्थे, यो व्याक्षेपस्तस्मिन् व्याक्षेपेऽनुपस्थापयति प्रायश्चित्तं भवति गुरुको मास:३। ग्लान्येन त्वनुपस्थापयति मासलघु ४॥ २०३८॥ सम्प्रति यैः कारणैः स्मरतोऽस्मरतश्चानुस्थापयतः प्रायश्चित्तं न भवति तान्यभिधित्सुराहधम्मकहा इड्डिमतो, वादे अच्चुक्कडे व गेलण्णे । बिइय पदं चरमपएसु, दोसु पुरिमेसु तं नत्थि ॥ २०३९ ॥ सूत्र १७ ऋद्धिमतः राज्ञो युवराजस्यामात्यादेर्वा प्रतिदिवसमागच्छतो धर्मकथा कथ्यते। परप्रवादी गाथा २०३९-२०४२ | वा कश्चनाप्युपस्थितः स वादे निग्रहीतव्यः इति तन्निग्रहणाय विशेषतः शास्त्राभ्यासे तेन उपस्थापनासह वादे वा दीयमाने, यदि वा आचार्यस्यान्यस्य वा साधोर्यो वा उपस्थाप्यस्तस्य वा विलम्बे अत्युत्कटे ग्लानत्वे जाते व्याकुलीभवनतः स्मरन्नस्मरन् वा यद्यपि नोपस्थापयति तथापि || प्रायश्चित्तम् न तस्य प्रायश्चित्तं, कारणतो व्याकुलीभूतत्वात्। एतच्च प्रायश्चित्ताभावलक्षणं, द्वितीय- ९१२ (A) १. लीभूतः स्म मो. मु. ।। २. लीभवनात् ए वा. मो. पु. सं.॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy