SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९११ (B) ܀܀܀ ܀܀܀܀܀܀ www.kobatirth.org दर्पो निष्कारणोऽनादरस्तेन १ प्रमादः विकथादीनां पञ्चानां प्रमादानामन्यतमस्तेन २ व्याक्षेपेण सीवनादिना ३ ग्लान्यतो वा ४ एतैः कारणैरस्मरति प्रायश्चित्तमस्मरणनिमित्तं चतुर्विधम्, अस्मरणकारणस्य दर्पादेश्चतुःप्रकारत्वात् ॥२०३६ ॥ तदेवाभिधित्सुः प्रथमतो दर्पतः प्रमादेन चाह वायाम-वग्गणादिसु, दप्पेण अणुट्टवेंति चउ गुरुगा१ 1 विकहादिपमाएण व, चउ लहुगा होंति बोधव्वा२ || २०३७ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्यायाम - वल्गनादिषु व्यापृततया यो निष्कारणोऽनादर उपस्थापनायाः स दर्प उच्यते, तेन दर्पेणानुपस्थापयति प्रायश्चित्तं चत्वारो गुरुकाः १ । विकथादिना अन्यतमेन प्रमादेनानुपस्थापयति चत्वारो लघुका भवन्ति बोद्धव्याः ॥ २०३७॥ सिव्वण- तुण्ण-सज्झाय-ज्झाण-लेवादिदाणकज्जेसु । विक्खेवे होइ गुरुगो३ गेलनेणं तु मास लहू ४ ॥२०३८ ॥ For Private and Personal Use Only ** सूत्र १६ गाथा २०३३ २०३८ उपस्थापना विस्मरणे प्रायश्चित्तम् ९११ (B)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy