________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
९११ (B)
܀܀܀
܀܀܀܀܀܀
www.kobatirth.org
दर्पो निष्कारणोऽनादरस्तेन १ प्रमादः विकथादीनां पञ्चानां प्रमादानामन्यतमस्तेन २ व्याक्षेपेण सीवनादिना ३ ग्लान्यतो वा ४ एतैः कारणैरस्मरति प्रायश्चित्तमस्मरणनिमित्तं चतुर्विधम्, अस्मरणकारणस्य दर्पादेश्चतुःप्रकारत्वात् ॥२०३६ ॥ तदेवाभिधित्सुः प्रथमतो दर्पतः प्रमादेन चाह
वायाम-वग्गणादिसु, दप्पेण अणुट्टवेंति चउ गुरुगा१ 1 विकहादिपमाएण व, चउ लहुगा होंति बोधव्वा२ || २०३७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्यायाम - वल्गनादिषु व्यापृततया यो निष्कारणोऽनादर उपस्थापनायाः स दर्प उच्यते, तेन दर्पेणानुपस्थापयति प्रायश्चित्तं चत्वारो गुरुकाः १ । विकथादिना अन्यतमेन प्रमादेनानुपस्थापयति चत्वारो लघुका भवन्ति बोद्धव्याः ॥ २०३७॥
सिव्वण- तुण्ण-सज्झाय-ज्झाण-लेवादिदाणकज्जेसु । विक्खेवे होइ गुरुगो३ गेलनेणं तु मास लहू ४ ॥२०३८ ॥
For Private and Personal Use Only
**
सूत्र १६ गाथा
२०३३ २०३८ उपस्थापना
विस्मरणे प्रायश्चित्तम्
९११ (B)