________________
Shri Mahavir Jain Aradhana Kendra
܀܀܀܀܀܀܀
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देश :
९०८ (B)
www.kobatirth.org
एवं यदि त्रिपञ्चाहकालेन स्थविर: प्राप्तो भवति तदा युगपदुपस्थापना । अतः परं स्थविरेऽनिच्छत्यपि क्षुल्लक उपस्थाप्यते । वत्थुसहावेण जाऽहीयं इति वस्तुनः स्वभावो अहङ्कारी सन् 'अहं पुत्रस्यावमतरः करिष्ये' इति विचिन्त्य कदाचित् वस्तुस्वभावः, उन्निष्क्रामेत्, गुरोः क्षुल्लकस्य चोपरि प्रद्वेषं गच्छेत्, एवं स्वरूपे वस्तुस्वभावे ज्ञाते त्रयाणां पञ्चाहानामुपर्यपि स क्षुल्लकः प्रतीक्षाप्यते यावत्तेनाधीतमिति ॥। २०३०॥
अथ द्वे अपि पिता-पुत्रयुगले तदाऽयं विधिः -
दो थेर खुड्ड थेरे खुड्डग वोच्चत्थ मग्गणा होइ ।
रण्णो य अमच्चादी, संजइमज्झे महादेवी ॥ २०३१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गाथा
२०३० २०३२
उपस्थापना
स्थविरौ सपुत्रौ समकं प्रव्रजितौ, तत्र यदि द्वौ स्थविरौ प्राप्तौ न क्षुल्लकौ ततः स्थविरावुपस्थाप्येते। खुड्डुत्ति अथ द्वावपि क्षुल्लकौ प्राप्तौ न स्थविरौ तदा पूर्ववत् प्रज्ञापनोत्कर्षत: सामाचारी पञ्चदशदिवसान्यावत्कर्तव्या । तथाप्यनिच्छायामुपेक्षा, वस्तुस्वभावं वा ज्ञात्वा प्रतीक्षापणम् । 'थेरे खुड्डत्ति' द्वौ स्थविरावेकश्च क्षुल्लकः सूत्रादिभिः प्राप्ताः अत्रोपस्थापना वोच्चत्थ इत्यादि
९०८ (B)
For Private and Personal Use Only