________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९०८ (A)
प्राप्तस्तदा स्थविरेणानुज्ञाते सति क्षुल्लक उपस्थाप्यते। अथ स्थविरो न मन्यते तदा प्रज्ञापना कर्तव्या, तस्यां च प्रज्ञापनायां क्रियमाणायां दृष्टान्तो दण्डिकादिभिरभिधातव्यः। दण्डिको राजा, आदिशब्दादमात्यादिपरिग्रहः । स चैवम्
एगो राया रज्जपरिब्भट्ठो सपुत्तोऽन्नरायाणमोलग्गिउमाढत्तो। सो राया पुत्तस्स तुट्ठो तं से पुत्तं रज्जे ठविउमिच्छइ, किं सो पिया नाणुजाणाइ? एवं तव जइ पुत्तो महव्वयरजं पावति किं न मन्नेसि? ॥२०२९ ॥
|
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
एतदेव सविशेषमाह
थेरेण अणुन्नाए, उवठ्ठवणिज्जे ठवेंति पंचाहं । तिपणमणिच्छे उवरिं, वत्थुसहावेण जाऽहीयं ॥ २०३० ॥
स्थविरेणानुज्ञाते उपस्थापना क्षुल्लकस्य कर्तव्या । अथ स दण्डिकादिभिदृष्टान्तैः । प्रज्ञाप्यमानोपि नेच्छति तदा पञ्चाहं पञ्चदिवसान् यावत् तिष्ठन्ति, ततः पुनरपि प्रज्ञाप्यते तथाप्यनिच्छायां पुनरपि पञ्चाहं तिष्ठन्ति, पुनः प्रज्ञाप्यते तथाप्यनिष्टौ भूयः पञ्चाहमवतिष्ठन्ते,
गाथा २०३०-२०३२ उपस्थापनासामाचारी
९०८ (A)
For Private and Personal Use Only