SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ परीक्षामेव वैतत्येनाह श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९०६ (B) उच्चारादि अथंडिल, वोसिर ठाणाइ वा वि पुढवीए । नदिमादिदगसमीवे, सागणि निक्खित्त तेउम्मि ॥ २०२६ ॥ वियणऽभिधारण वाए, हरिए जह पुढवीए तसेसुं च । एमेव गोयरगए, होइ परिच्छा उ काएहिं ॥ २०२७ ॥ उच्चारादेः आदिशब्दात्प्रश्रवणादिपरिग्रहः, अस्थण्डिले सचित्तपृथिवीकायात्मिके व्युत्सर्जनं यदि वा स्थानादि स्थानमूर्ध्वस्थानम्, आदिशब्दान्निषदनादिपरिग्रहः, तत् पृथिव्यां पुथिवीकायस्योपरि कुरुते। तथाऽप्कायविषये नद्याधुदकसमीपे अत्राऽऽदिशब्दात्तडागादिपरिग्रहः। तथा तेजसि तेजस्कायविषये सनिक्षिप्ताग्नौ प्रदेशे, गाथायां तु निक्षिप्तशब्दस्यान्यथापाठः प्राकृतत्वात्, उच्चारादेर्युत्सर्जनमिति सर्वत्र सम्बध्यते ॥२०२६ ॥ तथा वाते वातविषये व्यजनस्य- तालवृन्तस्याभिधारणं वातोदीरणायाऽऽभिमुख्येन धारणं | ४ करोति। हरिते यथा पृथिव्यां तथा वक्तव्यम् हरितकायस्योपरि स्थानादि करोति, यदि | गाथा २०२५-२०२९ उपस्थापनासामाचारी ९०६ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy