SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . आज्ञादयः आज्ञा-ऽनवस्था-मिथ्यात्व-विराधनादोषाः । तथा स उपस्थापितो भिक्षादौ किल श्री ४ कल्पिको भवति, ततस्तस्य भिक्षादिप्रेरणे षण्णां कायानां विराधना, अपरिज्ञानात् ॥ २०२२ ।। व्यवहारसूत्रम् तथाचतुर्थ सुत्तत्थमकहइत्ता, जीवा-ऽजीवे य बंध-मोक्खं च । उद्देशकः ९०५ (B) उवठावणे चउगुरुगा, विराहणा जा भणियपुव्वं ॥ २०२३ ॥ सूत्रार्थं षड्जीवनिकापर्यन्तम् अकथयित्वा, तथा जीवा-ऽजीवान् बन्ध-मोक्षं चाकथयित्वा एवमेवोपस्थापने क्रियमाणे उपस्थापयितुश्चत्वारो गुरुकास्तपोगुरवः प्रायश्चित्तम्। 13 तथा या विराधना पूर्वम् अप्राप्तद्वारे षण्णां जीवनिकायानामुक्ता साऽत्रापि द्रष्टव्या, * ततस्तन्निष्पन्नमपि तस्य प्रायश्चित्तमुपढौकते ॥२०२३ ॥ अणहिगयपुण्णपावं, उवठावंतस्स चउगुरू होति । आणादिणो य दोसा, मालाए होति दिटुंतो ॥ २०२४ ॥ गाथा २०१९-२०२४ अयोग्ये उपस्थापनानिषेधादिः ९०५ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy