________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९०३ (A)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
भिक्षौ कल्पाके जाते सति यदि तस्य माननीयः पित्रादिरुपस्थाप्योऽस्ति, परमद्यापि कल्पाको नोपजायते, तर्हि स जघन्यतः पञ्चरात्रं प्रतीक्षाप्यते, मध्यमतो दशरात्रम्, उत्कर्षतः पञ्चदशरात्रं, तथापि चेन्माननीयः कल्पाको नोपजायते, तर्हि स कल्पाको भिक्षुरुपस्थापनीयः, नो | चेदुत्थापयति तर्हि छेदः परिहारो वा प्रायश्चित्तम्। अथ तस्य माननीयाः पित्रादयो न सन्ति, ततस्तेषामसत्यभावे यदि तं चतूरात्रमध्ये पञ्चरात्रमध्ये वा नोपस्थापयति तथापि तस्य प्रायश्चित्तं छेदः परिहारो वा। छेद-परिहारग्रहणं सूचामात्रम्, तेनाऽऽदेशद्वयेन प्रागुक्तः प्रायश्चित्तविधिः । द्रष्टव्यः ॥ २०१५॥
अच्छउ ता उवठवणा, पुव्विं पव्वायणादि वत्तव्वा । अडयालपुच्छसुद्धे, भन्नति दुक्खं खु सामन्नं ॥ २०१६ ॥
गाथा तिष्ठतु तावदुपस्थाप प्रव्राजनादिवक्तव्यता वक्तव्या। तत्र यथा पञ्चकल्पे २०१५-२०१८
दीक्षाविधिः निशीथे वा अष्टा चत्वारिंशत्पृच्छाशुद्धोऽभिहितस्तथा अष्टाचत्वारिंशत्पृच्छाशुद्धे कृते | तत्सम्मुखमिदं भण्यते- दुःखं खु श्रामण्यं परिपालयितुम् ॥ २०१६ ॥
९०३ (A) तथाहि
X
20.
For Private and Personal Use Only