________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ९०२ (B)
षड्गुरुकश्छेदः, ततः परमेकैकदिवसातिक्रमे मूला-ऽनवस्थाप्य-पाराञ्चितानि।
द्वितीयादेशवादिनः प्राहुः- पञ्चरात्रात् परं यदि नोपस्थापयति ततश्चतुर्गुरुकं चतुर्गुरुकं प्रायश्चित्तम्, ततोऽपि परं यदि पञ्चदिनानि लङ्घयति ततः षड्लघुकं षड्लघुकम्, ततः परमपि पञ्चरात्रातिक्रमे षड् गुरुकं षड्गुरुकम्, ततोऽपि परं यदि पञ्च दिनानि वाहयति ततश्चतुर्गुरुकश्चतुर्गुरुश्छेदः, ततः परमन्यानि चेद्दिनानि पञ्च ततः षड्लघुक: षड्लघुकश्छेदः, ततोऽपि पञ्चरात्रातिवाहने षड्गुरुक: षड्गुरुकश्छेदः। ततः परमेकैकदिवसातिवाहने मूलाऽनवस्थाप्य-पाराञ्चितानि। एष सूत्रसङ्क्षपार्थः ॥ अधुना भाष्य-नियुक्तिविस्तरः। तत्र भाष्यकारः प्राह
गाथा २०१५-२०१८ दीक्षाविधिः
संभरण उवट्ठावण, तिण्णि उ पणगा हवंति उक्कोसा । माणणिज्जो पितादी तु, तेसऽसती छेद परिहारो ॥ २०१५ ॥
संस्मरणमुपस्थापनाविषये यथा- एष उपस्थापयितव्यो वर्तते इति। तत्र माननीये पित्रादौ सति कल्पाकस्यातिवाहने त्रयः पञ्चका भवन्त्युत्कर्षतः। किमुक्तं भवति? विवक्षिते
९०२ (B)
For Private and Personal Use Only