________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथा चाह
श्री व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ९०१ (A)
छम्मासा छम्मासा, बिइय तइयाए एव सालाए । काऊ अट्ठारस ऊ, अपउणे ताहे विवेगो उ ॥ २०१२ ॥
एवमुक्तप्रकारेण द्वितीयस्यामनाथशालायां षण्मासाः एवं तृतीयस्यामपीति सर्वसङ्कलनया अष्टादशमासान् चिकित्सां कारयित्वा प्रगुणीक्रियते। अथ प्रगुणो न भवति ततस्तस्य अप्रगुणस्य भक्तविवेकः कर्तुमुचितः ॥ २०१२ ॥
सम्प्रति प्रागुक्तं द्वितीयमादेशं स्पष्टयतिअहवा गुरुणो जावज्जीवं, फासुयमप्फासुएण तेगिच्छं । वसभे बारस वासा, अट्ठारस भिक्खुणो मासा ॥ २०१३ ॥
गुरोः आचार्यस्य यावज्जीवं चिकित्सां प्रासुकेनाऽप्रासुकेन वा कुर्वन्ति, सर्वस्यापि गच्छस्य तदधीनत्वात्, यथाशक्ति निरन्तरं सूत्रार्थनिर्णयप्रवृत्तेश्च । वृषभे द्वादशवर्षाणि चिकित्सा, ततः परं शक्तौ भक्तविवेकः, एतावता कालेनान्यस्यापि समस्तगच्छभारोद्वहनसमर्थस्य वृषभस्यो
सूत्र १५
गाथा २००९-२०१४ उपस्थापना
करणे प्रायश्चित्तादिः
| ९०१ (A)
For Private and Personal Use Only