________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
चतुर्थ
x.
x.
उद्देशकः ९०० (A)
.x.
पञ्चकपरिहाण्या-पञ्चकादिप्रायश्चित्तमौषधोत्पादनाय तावदासेवनीयं यावच्चत्वारो गुरुकाः। तथापि बहिः प्रायोग्ये औषधे अलभ्यमाने आरोग्यशालाया बहि:स्थिता
औषधस्य गवेषणं कुर्वते। तत्र तद्वास्तव्यानामदाने यः प्रभुः-आरोग्यशालाया अधिपतिस्तस्यानुशास्तिम्, आदिशब्दाद्धर्मकथां निमित्तं च प्रयुञ्जते । २००८ ।।
असती अच्चियलिंगे, पविसण पतिभाणवंत वसभा उ । जइ पडिवत्तियकुसला, भाविंति नियल्लगत्तं से ॥ २००९ ॥ निमित्तैरप्यलाभे अर्चितलिङ्गेन यत्तस्य पूजितं लिङ्गं तेन लिङ्गेन रक्तपटादिरूपेण प्रवेशनं *
सूत्र १५
गाथा कुर्वन्ति । तेषु च प्रविष्टेषु ये प्रतिभानवन्तः प्रतिवचनदानसमर्था वृषभास्ते स्वलिङ्गेन गत्वा
२००९-२०१४ प्रभुं भाषन्ते, यथा-को युष्माकं सिद्धान्तः? एवमाभाष्य तत्र सिद्धान्तविषये प्रभुणा गृहीतलिङ्गैश्च उपस्थापनासह परस्परमुल्लापं तथा कुर्वन्ति यथा उत्तरवादिनो वृषभा भवन्ति। अथवा यदि
__ऽकरणे
| प्रायश्चित्तादिः प्रतिपत्तिकुशलाः परप्रतिपादनदक्षा वृषभास्ततस्ते गत्वा से तस्य प्रभोः निजकत्वम् आत्मीयत्वं भावयन्ति । तत्रापि सिद्धान्तविषये तैः गृहीतलिङ्गैः सह परस्परमुल्लापं तथा | ९०० (A) कुर्वन्ति यथा स आवर्ण्यत इति ॥२००९ ॥
For Private and Personal Use Only