SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८९८ (A) एनामेव सम्प्रति भाष्यकृद् विवरीषुराहमोहेण पुव्व भणियं, रोगेण करेंतिमाए जयणाए । आयरिय कुल गणे वा, संघे व कमेण पुव्वुत्तं ॥ २००३ ॥ यदि मोहेनावधावनं कर्तुमीहते तदा यत्पूर्वं तृतीयोद्देशके मोहचिकित्साविषयं भणितं तत्कर्तव्यम्। अथ रोगेण तदा अनया वक्ष्यमाणया 'प्रथमतः प्रासुकेन, तदलाभे चाप्रासुकेनापि' इत्येवंरूपया यतनया पूर्वोक्तं भैषजं प्रयत्नेन सम्पादनीयमित्यादिरूपं कुर्वन्ति। के ते | कुर्वन्ति? इति अत आह- आचार्यः कुलं गणः सङ्घो वा। कथम्? इत्याह-क्रमेण परिपाट्या ॥२००३ ॥ गाथा २००३-२००८ ग्लान्ये चिकित्साविधिः तामेव परिपाटी कालनियमनपूर्विकामाह छम्मासे आयरिओ, कुलं तु संवच्छराणि तिन्नि भवे । संवच्छरं गणो खलु, जावजीवं भवे संघो ॥ २००४ ॥ ८९८ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy