________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ८९७ (B)
समुक्कसियव्वे सिया। से य नो समुक्कसणारिहे नो समुक्कसियव्वे सिया। अत्थि या इत्थ अण्णे केइ समुक्कसणारिहे से समुक्कसियव्वे, नत्थि या इत्थ अन्ने केइ समुक्कसणारिहे से | चेव समुक्कसियव्वे, तस्सिं च णं समुक्किटुंसि परो वएज्जा- दुस्समुक्किटुं ते अज्जो ! निक्खिवाहि, तस्स णं निक्खिवमाणस्स नत्थि केइ छेदे परिहारे वा। जे साहम्मिया अहाकप्पेणं: नो अट्ठाए विहरंति सव्वेसिंतेसिं तप्पत्तियं छेदे वा परिहारे वा"। अस्य व्याख्या प्राग्वत्।
अधुना नियुक्तिविस्तरः। केन पुनः कारणेनासाववधावति? इति चेत्, अत आहमोहेण व रोगेण व, ओहाणं भेसयं पयत्तेण । धम्मकहाए निमित्ते, अणाहशाला गवसणया ॥ २००२॥
अवधावनं मोहेन वा कामोद्रेकरूपेण रोगेण वा। तत्र मोहविषया यतना प्राक् । तृतीयोद्देशकेऽभिहिता। यदि रोगेण ततो नावधावितव्यम्, किन्तु प्रयत्नेन भैषजं दातव्यम्। | तच्च धर्मकथया निमित्तेन चोत्पादनीयम्। तथाप्यलाभे अनाथशालातः आरोग्यशालातो गवेषणा भैषजस्य कर्तव्येति नियुक्तिगाथासक्षेपार्थः ॥ २००२॥
सूत्र१४
गाथा १९९९-२००२ आचार्यपदस्थापनसामाचारी
८९७ (B)
For Private and Personal Use Only