SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८९७ (B) समुक्कसियव्वे सिया। से य नो समुक्कसणारिहे नो समुक्कसियव्वे सिया। अत्थि या इत्थ अण्णे केइ समुक्कसणारिहे से समुक्कसियव्वे, नत्थि या इत्थ अन्ने केइ समुक्कसणारिहे से | चेव समुक्कसियव्वे, तस्सिं च णं समुक्किटुंसि परो वएज्जा- दुस्समुक्किटुं ते अज्जो ! निक्खिवाहि, तस्स णं निक्खिवमाणस्स नत्थि केइ छेदे परिहारे वा। जे साहम्मिया अहाकप्पेणं: नो अट्ठाए विहरंति सव्वेसिंतेसिं तप्पत्तियं छेदे वा परिहारे वा"। अस्य व्याख्या प्राग्वत्। अधुना नियुक्तिविस्तरः। केन पुनः कारणेनासाववधावति? इति चेत्, अत आहमोहेण व रोगेण व, ओहाणं भेसयं पयत्तेण । धम्मकहाए निमित्ते, अणाहशाला गवसणया ॥ २००२॥ अवधावनं मोहेन वा कामोद्रेकरूपेण रोगेण वा। तत्र मोहविषया यतना प्राक् । तृतीयोद्देशकेऽभिहिता। यदि रोगेण ततो नावधावितव्यम्, किन्तु प्रयत्नेन भैषजं दातव्यम्। | तच्च धर्मकथया निमित्तेन चोत्पादनीयम्। तथाप्यलाभे अनाथशालातः आरोग्यशालातो गवेषणा भैषजस्य कर्तव्येति नियुक्तिगाथासक्षेपार्थः ॥ २००२॥ सूत्र१४ गाथा १९९९-२००२ आचार्यपदस्थापनसामाचारी ८९७ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy