SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देश : ८९७ (A) www.kobatirth.org 44 'आयरिय उवज्झाए ओहायमाणे" इत्यादि, अत्र सम्बन्धमाह - गेलणम्मि अहिगए, अठायमाणे सिया उ ओहाणं । भवजीवियमरणा वा, संजमजीया इमं होति ॥ २००१ ॥ Acharya Shri Kailassagarsuri Gyanmandir पूर्वमनन्तरसूत्रे ग्लानत्वमधिकृतम् । तस्मिंश्च ग्लानत्वे अतिष्ठति अनिवर्तमाने स्यात्कस्यचित् पीडामसहिष्णोरवधावनम्, अतोऽवधावनप्रतिपादनार्थमधिकृतसूत्रम्। अथवा पूर्वसूत्रे भवजीवितमरणं "ममंसि णं कालगयंसी'त्यनेनोक्तम् । भवजीवितमरणाच्चावश्यं संयमजीवितमरणमपि भवति, संयमस्य जीवितावधिकत्वात् । ततो भवजीवितमरणात्प्राक्तनसूत्राभिहितात्तदनन्तरमिदं संयमजीवितान्मरणं प्रतिपाद्यं भवतीति तदर्थमिदं सूत्रम् ॥२००१ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या आचार्य उपाध्यायो वा मोहेन रोगेण वा अवधावन् अन्यतरम् उपाध्यायादिकानां गीतार्थपञ्चमानां पुरुषाणामन्यतमं वदेत् यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः “अज्जो! ममंसि णं ओहावियंसि समाणंसि अयं समुक्कसियव्वे । से य समुक्कसणारिहे For Private and Personal Use Only *** सूत्र१४ गाथा | १९९९-२००२ आचार्यपद स्थापनसामाचारी ८९७ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy