________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देश :
८९७ (A)
www.kobatirth.org
44
'आयरिय उवज्झाए ओहायमाणे" इत्यादि, अत्र सम्बन्धमाह -
गेलणम्मि अहिगए, अठायमाणे सिया उ ओहाणं । भवजीवियमरणा वा, संजमजीया इमं होति ॥ २००१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वमनन्तरसूत्रे ग्लानत्वमधिकृतम् । तस्मिंश्च ग्लानत्वे अतिष्ठति अनिवर्तमाने स्यात्कस्यचित् पीडामसहिष्णोरवधावनम्, अतोऽवधावनप्रतिपादनार्थमधिकृतसूत्रम्। अथवा पूर्वसूत्रे भवजीवितमरणं "ममंसि णं कालगयंसी'त्यनेनोक्तम् । भवजीवितमरणाच्चावश्यं संयमजीवितमरणमपि भवति, संयमस्य जीवितावधिकत्वात् । ततो भवजीवितमरणात्प्राक्तनसूत्राभिहितात्तदनन्तरमिदं संयमजीवितान्मरणं प्रतिपाद्यं भवतीति तदर्थमिदं सूत्रम् ॥२००१ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या
आचार्य उपाध्यायो वा मोहेन रोगेण वा अवधावन् अन्यतरम् उपाध्यायादिकानां गीतार्थपञ्चमानां पुरुषाणामन्यतमं वदेत् यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः
“अज्जो! ममंसि णं ओहावियंसि समाणंसि अयं समुक्कसियव्वे । से य समुक्कसणारिहे
For Private and Personal Use Only
***
सूत्र१४ गाथा | १९९९-२००२ आचार्यपद
स्थापनसामाचारी
८९७ (A)