________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ८९६ (A)
दुस्समुक्कट्ठ निक्खिव, भणंते गुरुगा अणुट्ठिहंते य। एमेव अण्णसीसे, निक्खिवणा गाहिते नवरं ॥ १९९९ ॥ 'पूर्वं तव नेप्सितं गणधारणम् पश्चादिदानीं यद्यपि रुचितं तथापि न त्वमस्माकं रोचसे, दुस्समुत्कृष्टं खलु तव गणधरपदम्, तस्मान्निक्षिप, इति एवं भणति गच्छसाधुवर्गे प्रायश्चित्तं चत्वारो गुरुकाः। अणुट्ठिहंते च एमेवेत्यादि, योऽसौ प्रातीच्छिकः स्थापितः स चेद् यावदद्यापि न निर्मापयति कमपि शिष्यं तावद् यदि गच्छसाधवो भाषन्ते- निक्षिप त्वं गणधरपदमिति, तदा तेषां तथा भाषमाणानां प्रायश्चित्तं चत्वारो गुरुकाः । अथ तस्मिन्नित्यशिष्ये निर्मापयितुमिष्यमाणे अनुत्तिष्ठति अनिर्मापिते गणधरपदनिक्षेपणं करोति तदा तस्मिन्नन्यशिष्ये अनुत्तिष्ठति गणधरत्वं निक्षिपत: प्रातीच्छिकस्य प्रायश्चित्तमेवमेव, चत्वारो गुरुका इत्यर्थः। । यच्चागीतार्थत्वेन गच्छसाधवः सेविष्यन्ते तन्निमित्तमपि तस्य प्रायश्चित्तम्, नवरं केवलं तस्मिन्नन्यशिष्ये ग्राहिते निर्मापिते गणधरपदनिक्षेपणा कर्त्तव्या, न च तत्र तां कुर्वतस्तस्य छेदः परिहार: सप्तरात्रं वा तपः ८॥१९९९ ॥
सूत्र१४
गाथा १९९९-२००२ आचार्यपदस्थापनसामाचारी
.
८९६ (A)
१. तस्मिन्नन्यशि वा. मो. पु. सं.॥
For Private and Personal Use Only