________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८९४ (B)
www.kobatirth.org
जो अणुमतो बहूणं, गणहर अचियत्तो दुस्समुक्कट्ठो ।
दोसा अणिक्खिवंते, सेसा दोसं च पावंति । १९९६ ॥ दारं ७ ।
आचार्यैः कालं कुर्वद्भिर्ज्ञातः य एष मम शिष्यः सूत्रतोऽर्थतश्च निर्मात एतस्मादयं बहुभिर्भागैर्गणधरगुणैरभ्यधिको भविष्यति, केवलमिदानीमनिर्मातः, ततो योऽसौ निर्मातः स आचार्यैरुच्यते- यावदेनं त्वं निर्मापयसि तावत्त्वं गणधरः, एतस्मिश्च निर्मापिते त्वया गणधरपदं निक्षेप्तव्यम्, यत एष तव पार्श्वाद्बहुभिर्भागैर्गच्छेस्य प्रवचनस्य चोपग्रहकारी भविष्यति । तेन तथा प्रतिपन्नम्, आचार्याः कालगताः, स च यदि तेन निर्मापितो जातः समस्तस्यापि सङ्घस्य प्रीतिकरः; ततो यस्तेन निर्मापितो जातोऽनुमतो बहूनां स गणधरः स्थापनीयः । यस्तु अचियत्तोऽप्रीतिकरः पूर्वं स्थापितः स दुस्समुत्कृष्ट इति वक्तव्य:'निक्षिप गणधरपदम् । एवमुक्तो यदि न निक्षिपति ततस्तस्मिन्ननिक्षिपति दोषाः, छेदं परिहारं सप्तरात्रं वा तपः प्राप्नोतीति भावः । येऽपि च शेषास्तं भजन्ते तेऽपि दोषं प्राप्नुवन्ति, छेदं परिहारं सप्तरात्रं वा तेऽपि प्राप्नुवन्तीत्यर्थः ७॥१९९६ ॥
१. 'तस्मिंस्तु वा. मो. पु. मु. ॥ २. गणधरगुणैरभ्याधिको भवि° वा. पु. ॥
-
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
गाथा
| १९९५-१९९८ आचार्यपद
स्थापनाया सामाचारी
८९४ (B)