________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
उद्देशक:
भिन्नदेशिकः, यथा सैन्धवादीनां कुडुक्क इति। गतमदेशिकद्वारम्। अधुना परुषद्वारमाह-तुल्लदेसी
व फरुसो तुल्यदेशी यः पूर्वं समीहितो गणधरपदे स पश्चात् परुषभावो जातः, परुषत्वाच्च व्यवहार
प्रतिचोद्यमान आक्रोशति । आक्रोशांश्चासहमानानामुत्सङ्खडादिकं कुर्वन्गच्छभेदं करोति। एवमेष सूत्रम् चतुर्थ
पश्चादनर्हः । सम्प्रति 'अस्थि याइं थ अण्णे समुक्कसणारिहे' इत्यस्यार्थं विभावयिषुः सङ्ग्रह
द्वारमाह- महुरो च असंगहो यः पूर्वं समीहितः स सत्यपि मधुरत्वे असङ्ग्रहो न सङ्ग्रह८९३ (B) II शीलः । अन्यस्तु सङ्ग्रहशीलो मधुरश्च, ततो यः सङ्ग्रहशीलः स समुत्कर्ण्यते नेतर इति ५
॥ १९९३ ।। साम्प्रतमस्मिन्नेवार्थे वाचकनिष्पादकद्वारमाह
वायंतगनिप्फायग, चउरो भंगा उ पढमगो गज्झो । तइओ उ होइ सुण्णो, अण्णेण व सो पवाएइ ॥ १९९४ ॥ दारं ६।
वाचकः निष्पादक इति पदद्वयसंयोगतश्चत्वारो भङ्गाः। तद्यथा-वाचयत्यपि निष्पादयत्यपीति प्रथमः १ वाचयति न निष्पादयति द्वितीयः २ न वाचयति निष्पादयति तृतीयः ३। न वाचयति न निष्पादयति चतुर्थ:४। अत्र सत्यपि पूर्वसमीहिते यः प्रथमभङ्गवर्ती स स्थाप्यते, नेतरो द्वितीयादिभङ्गवर्ती। तथा चाह-प्रथमको ग्राह्यः। द्वितीयभङ्गको न स्थाप्यः,
गाथा १९९०-१९९४
आचार्यपदार्हाऽनर्हस्वरूपम्
| ८९३ (B)
For Private and Personal Use Only