SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८९३ (A) दुष्टाभिप्रायं निर्यहन्ति निष्काशयन्ति, एवमेषोऽन) भवति। अथ अतिशेषी अतिशयज्ञानी जानाति, यथा-साम्प्रतमेष निर्दोषीभूतः, स वा तस्मात् स्थानात् गुरुजनसमक्षं प्रतिक्रान्तस्ततः संवास्यते ॥ १९९२ ॥ गतं भीतसन्देशद्वारम् २। इदानीमदेशिकद्वारमाहअरिहो वऽणरिहो होइ, जो उ तेसिमदेसितो । दारं ३ । तुल्लदेसी व फरुसो, दा ४ महुरो व असंगहो ॥ १९९३ ॥ एक आचार्यः । तस्य पर्षद् कुडुक्का। तस्य मध्ये एक आचार्येण गणधरपदे समीहितः,अन्ये | चाऽऽचार्यस्य शिष्याः सिन्धुदेशादिषु विहरन्ति। ते सिन्ध्वादिषु विहृत्याचार्यसमीपमागताः। एकं कुडुक्कमाचार्यसमीहितं मुक्त्वा अन्ये सर्वे कुडुक्काः केचित्कालगताः, केचित् प्रतिभग्नाः, एवं स कुडुक्कदेशोद्भवस्तेषां सैन्धवादीनामन) जातः, येन ते तस्य भिन्नदेशिकत्वादुल्लापं न परियच्छन्ति। अक्षरयोजना त्वेवम् अर्होऽप्यन) भवति, यस्तेषां तत्कालभाविनां साधूनाम् अदेशिकः गाथा १९९०-१९९४ आचार्यपदार्हाऽनर्हस्वरूपम् ८९३ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy