________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८९३ (A)
दुष्टाभिप्रायं निर्यहन्ति निष्काशयन्ति, एवमेषोऽन) भवति। अथ अतिशेषी अतिशयज्ञानी जानाति, यथा-साम्प्रतमेष निर्दोषीभूतः, स वा तस्मात् स्थानात् गुरुजनसमक्षं प्रतिक्रान्तस्ततः संवास्यते ॥ १९९२ ॥
गतं भीतसन्देशद्वारम् २। इदानीमदेशिकद्वारमाहअरिहो वऽणरिहो होइ, जो उ तेसिमदेसितो । दारं ३ । तुल्लदेसी व फरुसो, दा ४ महुरो व असंगहो ॥ १९९३ ॥
एक आचार्यः । तस्य पर्षद् कुडुक्का। तस्य मध्ये एक आचार्येण गणधरपदे समीहितः,अन्ये | चाऽऽचार्यस्य शिष्याः सिन्धुदेशादिषु विहरन्ति। ते सिन्ध्वादिषु विहृत्याचार्यसमीपमागताः। एकं कुडुक्कमाचार्यसमीहितं मुक्त्वा अन्ये सर्वे कुडुक्काः केचित्कालगताः, केचित् प्रतिभग्नाः, एवं स कुडुक्कदेशोद्भवस्तेषां सैन्धवादीनामन) जातः, येन ते तस्य भिन्नदेशिकत्वादुल्लापं न परियच्छन्ति।
अक्षरयोजना त्वेवम् अर्होऽप्यन) भवति, यस्तेषां तत्कालभाविनां साधूनाम् अदेशिकः
गाथा १९९०-१९९४
आचार्यपदार्हाऽनर्हस्वरूपम्
८९३ (A)
For Private and Personal Use Only