________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ८९२ (B)
असमाहियमरणं ते, करेमि जइ मे गणं न देसि इति। भीतो गीतो य तओ, गीते संदिसए [उ ] गुरू ॥ १९९१॥
कश्चिदगीतार्थः पापीयान् प्रत्यासन्नमरणमाचार्यमवगम्य ब्रूते-यदि मे मह्यं गणं न ददासि, ततस्तेऽसमाहितमरणं तथा करोमि "वर्तमानसामीप्ये वर्तमानवद् वा" [मलय० कृ० ४-८८] इति वचनात् प्राकृतत्वाद्भविष्यति वर्तमाना। ततोऽयमर्थः- करिष्यामि, यथा दीर्घकालं संसारे भ्रमसि। तत एवमुक्ते तस्य भीत आचार्यो गीत: गीतार्थो देश-काल-पुरुषौचित्यवेदनाद् गीतार्थान् सन्दिशति, यथा- एतस्मै मया गणो दत्त इति ॥ १९९१॥
गीतार्थाश्च विदितकारणा ब्रुवतेआमं ति वोत्तुं गीयत्था, जाणंता तं च कारणं । कयढे तं तु निजूहे अतिसेसी य संवसे ॥ १९९२॥ दारं २। आम इच्छाम इति उक्त्वा गीतार्थास्तत्कारणं जानन्तः कृतार्थे निर्यापिते आचार्ये तं
गाथा १९९०-१९९४
आचार्यपदार्हाऽनहस्वरूपम्
| ८९२ (B)
For Private and Personal Use Only