SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८९२ (A गीयत्थो य वयत्थो य, संपुण्णसुहलक्खणो । सम्मतो एस सव्वेसिं साहू ते ठावितो गणे ॥ १९९० ॥ दारं १ वाशब्दः प्रकारान्तरद्योतने । पूर्वमस्थापिते गणधरे म्रियमाण आचार्यः किल उप्पियतित्ति मुहर्मुहः श्वसिति। तं च तथाभूतं दृष्ट्वा गीतार्थाश्चिन्तयन्ति आचार्यस्य सा वाग नास्ति यया ब्रूते, यथा- अमुकं साधुं गणधरं स्थापयथ । मा भूत्सा वाणी, वयमेव गच्छवर्तिनः साधुन् भणामः, यथा- गणधरपदे सन्दिष्ट इति, तथा चोपायं करिष्यामो यथा गच्छसाधूनामकम्पनीयो भवति। एवं चिन्तयित्वा यथा गच्छसाधवः शृण्वन्ति तथा ब्रुवते-आम दाहामो एयस्सत्ति इच्छामः क्षमाश्रमणाश्च (णाः!) तस्यामुकस्य दास्यामो गणधरपदं अस्माकमप्येष एव सम्मतः, । यत एष गीतार्थो वयस्थः सम्पूर्णानि शुभानि लक्षणानि यस्यासौ सम्पूर्णशभलक्षणः, तथा एष सर्वेषां साधूनां सम्मतः, ततस्ते त्वया गणे स्थापितः। एवमेतौ द्वौ प्रकारावुप्पियणद्वारे व्याख्यातौ। एतौ द्वावपि जनौ यदि पूर्वमाचार्येण समीक्षितौ यथाऽनर्हाविति तदा न कश्चिदाचार्याणामसमीक्षितदोषः ॥ १९८ ॥ १९९० ॥ गतमुप्पियणद्वारम्। अधुना भीतसन्देशद्वारमाह गाथा १९९०-१९९४ आचार्यपदार्हाऽनईस्वरूपम् ८९२ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy