________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
८९२ (A
गीयत्थो य वयत्थो य, संपुण्णसुहलक्खणो । सम्मतो एस सव्वेसिं साहू ते ठावितो गणे ॥ १९९० ॥ दारं १
वाशब्दः प्रकारान्तरद्योतने । पूर्वमस्थापिते गणधरे म्रियमाण आचार्यः किल उप्पियतित्ति मुहर्मुहः श्वसिति। तं च तथाभूतं दृष्ट्वा गीतार्थाश्चिन्तयन्ति आचार्यस्य सा वाग नास्ति यया ब्रूते, यथा- अमुकं साधुं गणधरं स्थापयथ । मा भूत्सा वाणी, वयमेव गच्छवर्तिनः साधुन् भणामः, यथा- गणधरपदे सन्दिष्ट इति, तथा चोपायं करिष्यामो यथा गच्छसाधूनामकम्पनीयो भवति। एवं चिन्तयित्वा यथा गच्छसाधवः शृण्वन्ति तथा ब्रुवते-आम दाहामो एयस्सत्ति इच्छामः क्षमाश्रमणाश्च (णाः!) तस्यामुकस्य दास्यामो गणधरपदं अस्माकमप्येष एव सम्मतः, । यत एष गीतार्थो वयस्थः सम्पूर्णानि शुभानि लक्षणानि यस्यासौ सम्पूर्णशभलक्षणः, तथा
एष सर्वेषां साधूनां सम्मतः, ततस्ते त्वया गणे स्थापितः। एवमेतौ द्वौ प्रकारावुप्पियणद्वारे व्याख्यातौ। एतौ द्वावपि जनौ यदि पूर्वमाचार्येण समीक्षितौ यथाऽनर्हाविति तदा न कश्चिदाचार्याणामसमीक्षितदोषः ॥ १९८ ॥ १९९० ॥
गतमुप्पियणद्वारम्। अधुना भीतसन्देशद्वारमाह
गाथा १९९०-१९९४
आचार्यपदार्हाऽनईस्वरूपम्
८९२ (A)
For Private and Personal Use Only