________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणधरो भविष्यामि?' इति विचिन्त्य यथा गच्छवर्तिनः साधवः शृण्वन्ति तथा मातस्थानतः इदं वक्ष्यमाणं भाषते ॥ १९८७॥
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देशकः
८९१ (B)
तदेवाहअलं मज्झ गणेणं ति, तुब्भे जीवह मे चिरं । किमेयं ? तेहि पुट्ठो उ, दिजए मे गणो किल ॥ १९८८ ॥
अलं पर्याप्तं मम गणेन, यूयं मम पुण्योदयेन चिरं प्रभूतं कालं जीवथ । ततस्ते गच्छवर्तिनः साधवस्तस्यागीतार्थस्य वचनमाकर्ण्य तमगीतार्थं ब्रुवते- किमेतत् त्वं ब्रूषे? यथा- अलं मम गणेन, एवं तैः पृष्टः सन् सोऽगीतार्थो वक्ति क्षमाश्रमणैः किल मे गणो दीयते। तत एवमुक्तं मयेति ॥१९८८ ॥
अथवा उप्पियणद्वारस्यायमर्थःअट्ठाविए व पुव्वं तु, गीयत्था उप्पियंतए । आम दाहामो एयस्स, सम्मतो एस अम्ह वि, ॥ १९८९ ॥
गाथा १९८२-१९८९
आचार्यपद महिमादिः
८९१ (B)
For Private and Personal Use Only