SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणधरो भविष्यामि?' इति विचिन्त्य यथा गच्छवर्तिनः साधवः शृण्वन्ति तथा मातस्थानतः इदं वक्ष्यमाणं भाषते ॥ १९८७॥ श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८९१ (B) तदेवाहअलं मज्झ गणेणं ति, तुब्भे जीवह मे चिरं । किमेयं ? तेहि पुट्ठो उ, दिजए मे गणो किल ॥ १९८८ ॥ अलं पर्याप्तं मम गणेन, यूयं मम पुण्योदयेन चिरं प्रभूतं कालं जीवथ । ततस्ते गच्छवर्तिनः साधवस्तस्यागीतार्थस्य वचनमाकर्ण्य तमगीतार्थं ब्रुवते- किमेतत् त्वं ब्रूषे? यथा- अलं मम गणेन, एवं तैः पृष्टः सन् सोऽगीतार्थो वक्ति क्षमाश्रमणैः किल मे गणो दीयते। तत एवमुक्तं मयेति ॥१९८८ ॥ अथवा उप्पियणद्वारस्यायमर्थःअट्ठाविए व पुव्वं तु, गीयत्था उप्पियंतए । आम दाहामो एयस्स, सम्मतो एस अम्ह वि, ॥ १९८९ ॥ गाथा १९८२-१९८९ आचार्यपद महिमादिः ८९१ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy