________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः
८८९ (B)
सम्प्रति मिश्रपदव्याख्यानार्थमाहगीयाऽगीया मिस्सा, अहवा अत्थस्स देसो गहितो उ । तत्थ अगीय अणरिहा, आयरियत्तस्स होंती उ ॥ १९८० ॥
केचिद् गीता गीतार्थाः, केचिद् अगीता: अगीतार्थाः, एते मिश्राः। अथवा अर्थस्य देशो यैर्गहीतस्ते मिश्राः। तत्र ये अगीता आचार्यलक्षणपरिभ्रष्टाश्च ते आचार्यत्वस्यानीं भवन्ति ॥१९८०॥ __ सम्प्रति ‘से य समुक्कसणारिहे समुक्कसियव्वे, से य नो समुक्कसणारिहे नो समुक्कसियव्वे' | इत्यस्य भावार्थमभिधित्सुः प्रथमतः पूर्वपक्षमुत्थापयति
कहमरिहो वि अणरिहो?, किं नु हु असमिक्खकारिणो थेरा? । ठावेंति जं अणरिहं, चोयग! सुण कारणमिणं तु ॥ १९८१ ॥ परो ब्रूते-कथं पूर्वमाचार्यविद्यमानवेलायामोऽपि सन् पश्चादन) जातः? येनोच्यते
गाथा १९७७-१९८१
आचार्यपदार्हचयने विधिशेषः
८८९ (B)
For Private and Personal Use Only