________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देश :
८९० (A)
܀܀܀
܀܀܀܀܀܀
www.kobatirth.org
स चेत्समुत्कर्षणार्हस्तर्हि समुत्कर्षयितव्यः, नो चेत् समुत्कर्षणार्हस्तर्हि न समुत्कर्षयितव्यः, किंनु वितर्के, वितर्कयामि - हुः निश्चितमसमीक्षितकारिण: स्थविरा आसीरन् यदनह स्थापयन्ति यथा 'अयं समुत्कर्षयितव्य' इति । अत्र सूरिः प्राह - चोदक! शृणु कारणमिदं येन पूर्वमर्होऽपि पश्चादन जातः ॥ १९८१ ॥
तदेव कारणमभिधिसुद्वारगाथामाह
उप्पियण भीतसंदिसणर, अदेसिए चेव३ फरुस४ संगहिए५ । वायंतगनिप्फायग६, अण्णसीस७ इच्छा८ अहाकप्पो९ ॥। १९८२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
उप्पियणं मुहुर्मुहुः श्वसनं तद् द्वारम् १, भीतसन्देशनद्वारम् २, अदेशिकद्वारं ३, परुषद्वारम् ४, एतानि चत्वार्यपि प्रस्तुतार्थविषयाणि । सङ्ग्रहद्वारं १ वाचकनिष्पादकद्वारम् २ अन्यशिष्यद्वारम् ३, इच्छाद्वारं ४ यथाकल्पद्वारम् ५ इत्येतानि सङ्ग्रहादीनि द्वाराणि "अत्थि या इत्थ अण्णे समुक्कसणारिहे" इत्यादिसूत्रविषयाणि इति द्वारगाथासङ्क्षेपार्थः ॥ १९८२ ॥
सम्प्रति उप्पियणद्वारं विभावयिषुराह
For Private and Personal Use Only
गाथा
| १९८२-१९८९
आचार्यपद महिमादिः
८९० (A)