________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८८८ (B)
www.kobatirth.org
कुमारः पार्श्वान् निरीक्ष्यान्यमपश्यन् अमात्यस्योपरि असिमुद्गीरितवान् ततो मन्त्रिणा दधिघटो गृहीतः । तेन दधिघटस्य प्रवेशने कुमारेण कारिते दृष्टे तस्य कुमारस्य राज्यं दत्तवान्
।।१९७७ ।।
अत्रोपनयमाह
दसविह वेयावच्चे, नियोग कुसलुज्जयाणमेवं तु । ठावेति सत्तिमंतं, असत्तिमंते बहू दोसा ॥ १९७८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवमाचार्योऽपि दशविधे वैयावृत्त्ये उद्यतानाम् उद्यतमतीनां साधूनां मध्ये कुसलत्ति यो यत्र कुशलस्तस्य तत्र नियोगं करोति तं तत्र नियोजयति यः, तं शक्तिमन्तं गणधरं स्थापयति । अशक्तिमति तु स्थाप्यमाने बहवो दोषाः । के ते ? इति चेत्, उच्यतेसोऽशक्तिमत्त्वेन न शक्नोति साधून् यथायोग्यं नियोक्तुम्, तत आहारोपधिपरिहानिर्निर्जरातश्च परिभ्रश्यन्ति । अथाऽऽशुकारेण मरणतः पूर्वं न स्थापितः स्यात्ततोऽस्थापिते गणधरे स कालगतो न प्रकाशयितव्य इत्यादि पूर्वोक्तं सर्वमवसातव्यम् ॥१९७८॥
For Private and Personal Use Only
***
गाथा
| १९७७-१९८१ आचार्यपदार्हचयने विधिशेषः
८८८ (B)