________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कथं परीक्ष्य? इत्यतः परीक्षाविधिमाह
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
८८८ (A)
दहिकुड अमच्च आणत्ती, कुमारा आणयणे तहिं एक्को । पासे निरिक्खिऊणं असि मंति पवेसणे रज्जं ॥ १९७७ ॥
एगो राया बहुपुत्तो। सो चिंतेइ- जो सत्तिमंतो तं रज्जे ठावेहामि। ततो कुमारे | परिच्छिउमाढत्तो। आणत्ता पुरिसा- 'दहिघडगे एगत्थ ओगासे ठवेह'। तेहिं ठवित्ता रण्णो निवेदियं। अमच्चो भणितो- 'वच्च, तुमं दहिघडाणं पासे अच्छाहि'। गतो अमच्चो। रन्ना * ते कुमारा सद्दावित्ता भणिया- 'वच्चह, दहिघडमेक्केक्कं आणेह'। ते गया। अण्णं वहंतयं न पासंति। ततो ते अपासेंता सयं चेव दहिघडमेक्केकं घेत्तुं संपट्ठिया। एक्को कुमारो पासाणि निरिक्खित्ता अण्णं वहंतयमपासंतो अमच्चं भणति गेण्ह दहिघडं। अमच्चो नेच्छइ। कुमारेण असिं उग्गिरिऊण भण्णइ- 'जइ नेच्छसि सीसं ते पाडेमि'। अमच्चेण गहितो दहिघडो। कुमारो तं घेत्तुं गतो रायसमीवं। रण्णा 'एस सत्तिमंतो' त्ति परिक्खेत्ता रज्जे ठवितो। ।
गाथा १९७७-१९८१
आचार्यपदार्हचयने विधिशेषः
८८८ (A)
अक्षरयोजना त्वियम्- दधिकुटा एकत्र राज्ञा पुरुषैः स्थापिताः । तदनन्तरममात्यस्याज्ञप्तिः प्रदत्ता। यथा- घटानां पार्श्वे तिष्ठ। ततः कुमारा दधिघटानामानयने निरोपिताः, तत्रैकः
For Private and Personal Use Only