SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८८८ (B) ܀܀܀܀܀܀ www.kobatirth.org कालगयंसी" त्यादि तद्भणन्ति ॥ १९७४ ॥ साम्प्रतम् 'अण्णतरं वएज्जा' इत्यस्यार्थमाह अन्नयर उवज्झायादिगा उ गीयत्थपंचमा पुरिसा । उक्कण माणण त्ति य, एगट्ठे ठावणा चेव ॥ १९७५ ॥ उपाध्यायादिकाः उपाध्यायः प्रवर्ती गणावच्छेदको गणी गीतार्थश्च भिक्षुरित्येवंरूपा गीतार्थपञ्चमाः पुरुषास्तेषाम् अन्यतमः अन्यतरः । समुत्कर्षशब्दार्थमाह- उत्कर्षणं माननं स्थापना- आचार्यत्वस्थापनमित्यर्थः इत्येकार्थाः ॥ १९७५ ॥ पुव्वं ठावेति गणे, जीवंतो गणहरं जहा राया । कुमरे उ परिच्छित्ता, रज्जरिहं ठावए रज्जे ॥ १९७६ ॥ Acharya Shri Kailassagarsuri Gyanmandir पूर्वमेव जीवन्नाचार्यो यः शक्तिमान् तं गणधरं गणे स्थापयति । यथा राजा कुमारान् परीक्ष्य यः शक्तिमत्तया राज्यार्हस्तं राज्ये स्थापयति ॥ १९७६ For Private and Personal Use Only सूत्र १३ गाथा | १९७३-१९७६ आचार्यपदे स्थापनविधिः ८८७ (B)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy