________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
८८८ (B)
܀܀܀܀܀܀
www.kobatirth.org
कालगयंसी" त्यादि तद्भणन्ति ॥ १९७४ ॥
साम्प्रतम् 'अण्णतरं वएज्जा' इत्यस्यार्थमाह
अन्नयर उवज्झायादिगा उ गीयत्थपंचमा पुरिसा । उक्कण माणण त्ति य, एगट्ठे ठावणा चेव ॥ १९७५ ॥
उपाध्यायादिकाः उपाध्यायः प्रवर्ती गणावच्छेदको गणी गीतार्थश्च भिक्षुरित्येवंरूपा गीतार्थपञ्चमाः पुरुषास्तेषाम् अन्यतमः अन्यतरः । समुत्कर्षशब्दार्थमाह- उत्कर्षणं माननं स्थापना- आचार्यत्वस्थापनमित्यर्थः इत्येकार्थाः ॥ १९७५ ॥
पुव्वं ठावेति गणे, जीवंतो गणहरं जहा राया ।
कुमरे उ परिच्छित्ता, रज्जरिहं ठावए रज्जे ॥ १९७६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वमेव जीवन्नाचार्यो यः शक्तिमान् तं गणधरं गणे स्थापयति । यथा राजा कुमारान् परीक्ष्य यः शक्तिमत्तया राज्यार्हस्तं राज्ये स्थापयति ॥ १९७६
For Private and Personal Use Only
सूत्र १३ गाथा
| १९७३-१९७६ आचार्यपदे स्थापनविधिः
८८७ (B)