________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
x
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८८६ (A)
पतति, यदि वाऽतिदूरं गन्तव्यम् नाष्टमेन प्राप्यते, ततोऽसकृदवबद्ध वा वर्षे पतति दूरे गन्तव्ये तत्रैव वर्षारात्रं कृत्वा प्रभाते मेघकृतान्धकारापगमतः प्रभातकल्पे संवत्सरे याति ६॥१९७२ ॥ __सूत्रम्- आयरियउवज्झाए गिलायमाणे अन्नयरं वएज्जा अजो! ममंसि णं * कोलगयंसि समाणंसि अयं समुक्कसियव्वे । से य समुक्कसणारिहे समुक्कसियव्वे से |* य नो समुक्कसणारिहे, नो समुक्कसियब्वे अत्थि याइं व अन्ने केइ समुक्कसणारिहे, से : समुक्कसियव्वे, नत्थि याइं थ अन्ने केइ समुक्कसणारिहे, से चेव समुक्कसियब्वे । तंसि | च णं समुक्किटुंसि परो वएज्जा 'दुस्समुक्किटुं ते अजो? निक्खिवाहि' तस्स णं
सूत्र १३ निक्खिवमाणस्स नत्थि केइ छए वा परिहारे वा। जे साहम्मिया अहाकप्पेणं नो |*
गाथा उट्ठाएट्ठाए विहरन्ति, सव्वेसिं तेसिं तप्पत्तियं छेए वा परिहारे वा॥१३ ॥
१९७३-१९७६
आचार्यपदे ___ "आयरिय-उवज्झाए गिलायमाणे" इत्यादि, अथास्य सूत्रस्य कः सम्बन्ध? इत्यत || स्थापनविधि: आह
८८६ (A) १. ओहयमाणे-श्युबींग। २. ओहावियंसि-श्युब्रींग॥
For Private and Personal Use Only