SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देश : ८८५ (A)| www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वसतिषु केचित्स्वपनाय व्रजन्ति तर्हि ये प्राग् अभिशय्यायां सागारिकादयो दोषास्ते अत्रापि भवन्ति । गतं वसतिद्वारम् । इदानीं शङ्काद्वारमाह - भिक्षाया अभावतो वसतिसङ्कटत्वदोषता वा ते क्षेत्रसङ्क्रमणं कुर्युः । तांश्च गच्छतो दृष्ट्वा लोकस्य स्तेनादिशङ्का उपजायते, यथान कल्पते साधूनां वर्षासु गमनम् तन्नूनमेते हेरिका: स्तेना वा साधुवेषेणाऽऽहिण्डन्ते, अथवा भाविणमत्थं च पासंतित्ति एते भाविनमर्थं उत्पातरूपम्, यदि वा 'न निष्पत्स्यते सस्यम्' इत्येवं लक्षणं पश्यन्ति, ततोऽनागतं नश्यन्ति । तस्माद्वयमपि यत्नं कुर्मः । तदेवमप्रचुरान्नपाने सङ्कटवसतिस्थिते च गच्छे प्रवेशे इमे दोषाः, तस्माद्ये प्रचुरान्नपानग्रामे स्थिताः ये च सावकाशायां वसतौ तत्रोपसम्पत्तव्यम् ४ ॥ १९७० ॥ तत्र चानया यतनया गन्तव्यम्, तामेवाह आसण्णखेत्त भाविय भिक्खादपरोप्परं मिलंतेसु । जा अट्टमं अभाविय, मा णं अडंतं बहू पासे ॥ १९७१ ॥ ये आसन्ने अनन्तरे क्षेत्रे स्थिताः गच्छास्तत्र गन्तव्यम् । असत्यनन्तरे क्षेत्रे ये परक्षेत्रे For Private and Personal Use Only गाथा १९६८-१९७२ उपसम्पदन सामाचारी यतना च ८८५ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy