________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८८४ (B)
܀܀܀܀܀
܀܀܀܀܀
www.kobatirth.org
यो गच्छ: प्रचुरान्न - पाने स्थितः तत्र गन्तव्यम् । इतरथा यदि पुनरप्रचुरान्नपाने गच्छे प्रविशति ततस्ते असंस्तरन्तः क्षुधा परिताप्यन्ते । परितापनां चाऽसहमानैः एषणाघातः क्रियेत, अनेषणीयमपि गृह्णीयुरित्यर्थः । अथासंस्तरन्तः क्षेत्रसङ्क्रमणं कुर्वन्ति तदा प्रावृषि क्षेत्रस्य संक्रमणे आरोपणा प्रायश्चित्तं चत्वारो गुरुकाः । वर्षारात्रे भाद्रपदाऽश्वयुग्मासद्वयलक्षणे चत्वारो लघुकाः ॥ १९६९ ॥
गतं भिक्षाद्वारम् । अधुना वसतिद्वारमाह
वारगजग्गण दोसा, सागारादी हवंति अण्णासु । दारं ३ ।
तेणादि संक लोए, भाविणमत्थं च पासंति ॥ १९७० ॥ दारं ४
Acharya Shri Kailassagarsuri Gyanmandir
यस्मिन् गच्छे वसतिः सङ्कटा तत्र नोपसम्पत्तव्यम् । यदि पुनरुपसम्पद्यते तत इमे दोषा:सङ्कटायां हि वसतावमान्तस्ते वारकेण- क्रमेण जागरणं कुर्युः, एके जाग्रत्यन्ये स्वपन्ति, तदनन्तरं ते जाग्रत्यन्ये स्वपन्ति, एवं क्रमेण जागरणेऽजीर्णत्वादयो दोषाः । अथ अन्यासु
For Private and Personal Use Only
गाथा
| १९६८-१९७२ उपसम्पदन सामाचारी
यतना च
८८४ (B)