________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८८४ (A)
܀܀܀܀
www.kobatirth.org
यथा - केनापि पृष्टम् - इदमित्थं भवति ? इतर प्राह- एवम् इत्थमेवेति भावः । एवम् एवंशब्द एतेष्वर्थेषु वर्तते । इह पुनरेकत्वे भवति वर्तते ॥१९६७ ॥
एकत्ववृत्तिमेव भावयति
एगत्तं उउबद्धे, जहेव गमणं तु भंगचउरो य ।
तह चेव य वासासुं, नवरि इमं तत्थ नाणत्तं ॥ १९६८ ॥ दारं १ ।
Acharya Shri Kailassagarsuri Gyanmandir
तथा एकत्वम् एवंशब्दप्रकाश्यमित्थम् - यथा ऋतुबद्धेऽन्यत्र गच्छान्तरे गमनम्, यथा च तत्र भङ्गाश्चत्वारः शुद्धस्य शुद्धगमनमित्येवमादयः तथा चैव तेनैव प्रकारेण [ वर्षासु ] गमनं भङ्गचतुष्टयं च ज्ञातव्यम् नवरं केवलमिदं तत्र वर्षासु भिक्षायां वसतौ शङ्कायां च नानात्वम् ॥१९६८ ॥
तत्र भिक्षामधिकृत्याह -
पउरण्ण-पाण-गमणं, इहरा परिताव एसणाघातो ।
खेत्तस्स य संकमणे, गुरुगा लहुगा य आरुवणा ॥ १९६९ ॥ दारं २
For Private and Personal Use Only
गाथा
| १९६८-१९७२ उपसम्पदन
* सामाचारी
यतना च
८८४ (A)