SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् चतुर्थ उद्देशकः ८८३ (B) परं वसति तत्र से तस्य स्वकृतादन्तरात् छेदः परिहारो वा । अत्र भाष्यप्रपञ्चः एमेव य वासासुं१ भिक्खे२ वसहीए३ संक४ नाणत्तं । एगाह चउत्थादी असती अण्णत्थ तत्थेव६ ॥ १९६६ ॥ एवमेव ऋतुबद्धविषयसूत्रगतेनैव प्रकारेण वर्षासूत्रं भावनीयम् । नवरम्- भिक्षायां । वसतौ शङ्कायां च नानात्वम्। तत्रान्यत्र गन्तव्यम् एकाहेन चतुर्थेन, आदिशब्दात् षष्ठेनाष्टमेन | वा। असति अन्यत्र गमने तत्रैव वर्षारात्रः कर्तव्यः । एष द्वारगाथासक्षेपार्थः ॥१९६६ ॥ सूत्र १२ साम्प्रतेमेनामेव विवरीषुः प्रथमत एवं शब्दं व्याख्यानयति गाथा १९६४-१९६७ अपरीमाणे पिहब्भावे, एगत्ते अवधारणे । चातुर्मासे एवंसद्दो उ एएसिं, एगत्ते उ इहं भवे ॥ १९६७ ॥ उपसम्प दनविधिः एवं शब्दः अपरीमाणे पृथग्भावे एकत्वेऽवधारणे। तत्रापरीमाणे यथा- एवमन्येऽपीत्यादौ। पृथग्भावे- घटात् यथा पटः पृथग्, एवमाकाशास्तिकायाद्धर्मास्तिकायोऽपीति। ८८३ (B) एकत्वे- यथाऽयमेतद्गुण एवमेषोऽपि, अत्र ह्येवंशब्दस्तयोरेकरूपतामभिद्योतयति । अवधारणे | For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy