SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् वासं खंधार नदी, तेणा सावय वसेण सत्थस्स । एएहिं कारणेहि, अजयण जयणा य नायव्वा ॥ १९६४ ॥ दारं ९।। चतुर्थ उद्देशकः ८८२ (A) वर्षं पतति१ स्कन्धावार: कटकं तद्वा चलति २ नदी गिरिणदी पूर्णा वर्तते ३ स्तेना वा अपान्तराले द्विविधाः शरीरापहारिण उपकरणापहारिणश्च ४ श्वापदाः सिंहादयः ५ सार्थस्य वा वशेन गच्छति सार्थश्च चिरमपि तिष्ठन् वर्तते, एतैः कारणैः चिरमप्यपान्तराले तिष्ठति। तंत्र अयतना यतना च ज्ञातव्या। तत्र यदि यतना कृता तदा न प्रायश्चित्तविषयः अथायतनामाचरितवान् तदा प्रायश्चित्ते लगति ९॥ १९६४ ॥ उक्तः शुद्धस्याशुद्धगमनमिति द्वितीयो भङ्गः। सम्प्रति तृतीय-चतुर्थभङ्गावाहदोसा उ ततियभंगे, गाणंगणिया य गच्छभेदो य । सुयहाणी कायवहो, दोण्णि वि दोसा भवे चरिमे ॥ १९६५ ॥ सूत्र १२ गाथा १९६४-१९६७ चातुर्मासे उपसम्पदनविधिः ८८२ (A) १. वा. मो. पु. सं.। उपध्यप० पु. प्रे.॥ २. तत्रायतना कर्तव्या- मो.॥ तत्रायतना यतना च कर्तव्या- सं.॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy