________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः संयतीसहितः, ताः पुनः संयत्यः कालचारिण्यो यदि स्युस्तदा वस्तव्यम्। एवं शेषेष्वपि संयतीसहितेषु भङ्गेष भावनीयम् ॥ १९५८ ॥
श्री व्यवहार
सूत्रम् चतुर्थ उद्देशकः ८८० (A)
अथाकालचारिण्यः कथं स्युः? इत्यत आहआयाणे कंदप्पे, वियाल ओरालियं वसंतीणं । निययादी छद्दसहा, संजोए मोत्तऽहाछंदे ॥ १९५९ ॥
भक्त-पानादीनामादाने, उपलक्षणमेतत्, दाने च, तथा कन्दर्प कन्दर्पनिमित्तम्, कन्दर्पग्रहणमुपलक्षणम्, स्वाध्यायनिमित्तं च विकाले ओरालिकं अतिशयेन स्फारप्रभूतवेलामिति यावत्, वसन्तीनां संयतीनामकालचारिणीत्वं द्रष्टव्यम्। एवं नैत्यिकादीनां यः षड्दशधा षोडशप्रकारः संयोगः तत्र वस्तव्यम्। किं सर्वत्र? न इत्याह- मुक्त्वा यथाच्छन्दान्। किमुक्तं | भवति? तेषु सत्सु यथाच्छन्देषु न वस्तव्यम्, तदभावे तत्रापि वसेत् ॥ १९५९ ॥
सम्प्रत्येतेषु नैत्यिकादिषु संवासमधिकृत्य यतनामाह
गाथा |१९५९-१९६३ मार्गे संवसने
यतना
८८० (A)
For Private and Personal Use Only