________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८७९ (A)
www.kobatirth.org
शुद्धा वसतिरिति भावः । तथा तत्र शय्यायां स्थित्वा योग्यानि कल्पनीयानि वस्त्रान्नपानानि गृह्णन्त्युपभुञ्जते च । एतैः कारणैर्भङ्गचिन्तायां प्रथमतः शय्या कृता ॥ १९५५ ।।
तथा
आहारोवहि- सेज्जा, उत्तरमूले असुद्धसुद्धे य । अप्पतरदोसपुव्विं, असतीए महंतदोसे वि ॥। १९५६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
आहारोपधि- शय्याभिः उत्तरगुणविषये मूलगुणविषये वा अशुद्धः शुद्ध इति भङ्गचिन्तायां ये षोडशभङ्गाः प्रागुक्ताः, तेषु मध्ये पूर्वमल्पतरदोषे वस्तव्यम् । तस्य अस अभावे महादोषे ऽपि ॥१९५६ ॥
अथ कस्मिन् भङ्गे अल्पतरा दोषाः ? इति अत आह—
पढमासति बिइयम्मि वि, तहियं पुण ठाइ कालचारि । एमेव सेसएसु वि, उक्कमकरणं पि पूएमो ॥ १९५७ ॥
सर्वेषां भङ्गानां मध्ये प्रथमभङ्गे सर्वाल्पतरा दोषा इति तत्र वस्तव्यम् । प्रथमस्यासति
For Private and Personal Use Only
गाथा
१९५४ - १९५८
मार्गे वसनसामाचारी
८७९ (A)